SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Book IV. THE LOSS OF ONE'S GETTINGS. 256 Frame-story: Ape and crocodile. सो ऽपि तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरम अनुज्ञाप्य प्राप्य च निजाश्रयं तेन स्वगृहप्रविष्टनाततायिना सह विग्रहं कृत्वा दृढसत्त्वावष्टम्भाच् च तं व्यापाद्य खाश्रयं च लब्ध्वा सुखेन चिरकालम् अतिष्ठत् ।। साध्व इदम् उच्यते। अकृत्वा पौरुषं या श्रीः । किं तयालसभाग्यया। कुरङ्गो ऽपि समन्नाति । देवाद् उपनतं तृणम् ॥६६॥ समाप्तं चेदं लब्धप्रणाशं नाम चतुर्थ तन्त्रम् । यस्थायम आवलोकः । प्राप्तम् अर्थ तु यो मोहात् । सान्त्वनैः प्रतिमुञ्चति । स एव वध्यते मूढो। मकरः कपिमा यथा ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy