SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ UNatra NSTAproutink NEPARTS ANIHOTI S ARRIAN NROLIDA 2000 पर Con ॥ अहम् ॥ अथेदम् आरभ्यते ऽपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । यस्यायम आद्यवोकः । कुदृष्टं कुपरिज्ञातं । कुकृतं कुनिरीक्षितम् । तन नरेण न कर्तव्यं । नापितेनेह यत् कृतम् ॥१॥ राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये जनपदे पाटलीपुत्रं नाम नगरम् । तत्र च माणिभद्रो माम श्रेष्ठी । प्रतिवसति स्म । तस्य धर्मार्थकाममोक्षाणि कुर्वतो विधिवशाद धनक्षयः संजातः । - ततश् च विभवक्षयाद् अपमानपरंपरया परं विषादम उपगतो रात्रौ चिन्तितवान् । अहो धिग यं दरिद्रता । उक्तं च । यतः । शीलं शीचं शान्तिर् । दाक्षिण्यं मधुरता कुले जन्म । म विराजन्ति हि सर्वे । वित्तविहीनस्य पुरुषस्य ॥२॥ मानो वा दो वा । विज्ञानं विभ्रमः सुबुद्धिर् वा। सर्व नश्यति सहसा । विभवविहीमो यदा पुरुषः ॥३॥ प्रतिदिनम् उपति विलयं । वसन्तवाताहतेव शिशिरीः । बुद्धिर बुद्धिमताम् अपि । कुटम्बभरचिन्तया सततम् ॥४॥ विपुलमतेर अपि नश्यति । बुद्धिः पुरुषस्य विभवहीमस्य । घृतलवणतैलतण्डुलावस्त्रेन्धनचिन्तया सततम् ॥ ५॥ न विभाव्यन्ते लघवो । वित्तविहीनाः पुरोऽपि निवसन्तः । सततं जातविनष्टाः । पयसाम व बुद्बुदाः पयसि ॥६॥ विरस इति हसति न जनः । कामं गर्जन्तम अपि पतिं पयसाम् । सर्वम् अलज्जाकरम् दह । यद् यत् कुर्वन्ति परिपूर्णाः ॥ ७॥ är इति । एवं संप्रधार्य भूयो ऽपि व्यचिन्तयत् । तद् अहम् अनशनं कृत्वा प्राणान उज्यामि। किम् अनेम व्यर्थजीवितव्यसनेन । एवं निश्चयं कृत्वा प्रसप्तः। अथ तस्य स्वप्ने पानिधिः क्षपणकरूपी संदर्शनं गत्वा प्रोवाच । भोः श्रेष्ठिन् । 24 मा वं वैराग्यं गछ । अहं पद्मनिधिस् तव पूर्वपुरुषोपार्जितः । तद् अनेनैव रूपेण LI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy