SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 234 Book IV. THE LOSS OF ONE'S GETTINGS; Tale i: Frog's revenge overleaps itself. तत् सांप्रतम अनेनैव घटिकामार्गेण गम्यताम् । इति । सर्प आह । भो गङ्गदत्त । न सम्यग् अभिहितं भवता । कथम् अहं तत्र गच्छामि । मदीयबिलदुर्गम् अन्यै रुवं भविथति । अत्र : स्थितस्य मे मराडूकम् एकैकं स्ववर्गीयम् अपि प्रयच्छ । नो चेत् । सर्वान अपि भक्षयिष्यामि । तच् छुत्वा गङ्गादत्तो व्याकुलितमना व्यचिन्तयत् । अहो । किम् एतन मया कृतम् एनम ० आनीय । तद् यदि निषेधयिष्यामि । तत् सर्वान अपि भक्षयिष्यति । अथवा साध्व् इदम उच्यते । यो ऽमित्रं कुरुते मित्रं । वीर्याभ्यधिकम आत्मनः । स करोति न संदिग्धम् । आत्मना विषभक्षणम् ॥२२॥ तत् प्रयछाम्य् अस्यैकैकं दिन प्रति सुहृदम अपि । उक्तं च । सर्वस्वहरणे शक्तं । शबुं बुद्धियुता नराः । तोषयन्य अल्पदानेन । वाडवं सागरो यथा ॥२३॥ तथा च। सर्वनाशे समुत्पन्ने । अधैं त्यजति पण्डितः । अर्धेन कुरुते कार्य । सर्वनाशो हि दुःसहः ॥२४॥ तथा च। न स स्वल्पकृते भूरि । नाशयेन मतिमान नरः । एतद् एव हि पाण्डित्यं । यत् स्वल्याद् भूरिरक्षणम् ॥२५॥ एवं निश्चिन्यूकैकं मराडूकं नित्यम् एवादिशत् । सो ऽपि तं भक्षयित्वान्यम् अपि तस्य परोक्षं भक्षयति । अथवा साध्व् इदम् । उच्यते। यथा हि मलिनैर् वस्त्रैर् । यत्र तत्रोपविश्यते । एवं चलितवृत्तस तु ' वृत्तशेषं न रक्षति ॥२६॥ 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy