SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; Tale vii: Lion and hare. 42 42 भवद्भिः । परं यदि ममात्रोपविष्टस्य नैकैको मृगः समेषति । तन नूनं सर्वान अपि भक्षयिष्यामि । इति । अथ । तथा । इति प्रतिज्ञाय *निवृतिभाजस तत्र वने निर्भयास ते पर्यटन्ति । एकश् । च जातिक्रमेण वृद्धो वा वैराग्ययुक्तो वा शोकयस्तो वा पुत्रकलबनाशभीतो वा तस्याहारार्थ मध्याहूसमये प्रतिदिनम् उपतिष्ठते । इति । अथ कदाचिज् जातिक्रमाच् छशकस्यावसरः संजातः । स च सर्वैर् मृगगणैर् *आज्ञापित इति चिन्तयाम आस । कथम् एष दुष्टसिंहो वध्यो भविष्यति । अथवा। किम् अशक्यं बुद्धिमतां । किम असाध्यं निश्चयं दृढं दधताम्। किम अवश्यं प्रियवचसां । किम् अलभ्यम् इहोद्यमस्था नाम् ॥१४॥ ar 12 तत् सिंहम् एव व्यापादयामि। अथ मन्दं मन्दं गत्वा कालातिक्रम विधाय व्याकुल हृदयस् तस्य वधोपायं चिन्तयन दिनशेषे सिंहसमीपं प्रयातः। सिंहो ऽपि वेलातिक्रमेण शुन्क्षामकण्ठः कोपाविष्टः 15 सक्विणी परिलिहन्न अचिन्तयत् । अहो । मया प्रातः समस्तमृगवधः कर्तव्यः । एवं तस्य चिन्तयतः शशको ऽपि मन्दं मन्दं गत्वा प्रणम्याये स्थितः। अथ तं चिरायातम अन्यच च लघुतरम् 18 अवलोक्य कोपज्वलितात्मा भर्सयमानः प्राह । रे अधम । एकस तावत् त्वं लघुः । अपरं वेलातिक्रमेणेह प्राप्तः । तस्माद् एतस्माटु अपराधात् त्वां व्यापाद्य प्रातः सकलान्य अपि मृगकुलान्य उच्छे- 21 दयिष्यामि । इति । अथ प्रणम्य सविनयं शशकः प्रोवाच । स्वामिन् । अपराधो नास्माकं न चान्यमृगाणाम् । यत् कारणम् । तच् छ्रयताम् । सिंह आह । तत् सत्वरं निवेदय । यावन मम 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy