SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 47 भोगिनः कञ्चुकासक्ताः भोजनाच्छादनं दद्याद् 274 मुग्धे निवससि हृदये मूर्खेण सह वासोऽपि मूर्खाणां पण्डिता द्वेष्या मूलभृत्योपरोधेन | मूषिकी गृहजातापि मृत्योरिवोग्रदण्डस्य मृतः प्राप्स्यति वा स्वर्ग मृदुनापि सुगन्धेन मना सलिलेन खन्यमानान्य मृद्धट इव सुखभेद्यो मेघच्छाया खलप्रीतिर् | मेषेण सूपकाराणां 101 31 131 155 16 80 278 219 229 132 225 102 178 178 मण्डूका विविधा हवेत मणिकनकविभूषणा युवत्यो मत्तेभकुम्भपरिणाहिनि मत्तेभकुम्भविदलन मदादिक्षालनं शास्त्रं मदोन्मत्तस्य भूपस्य मधु तिष्ठति वाचि योषितां मन्त्रिणां भिन्नसंधाने मनसापि स्वजात्यानां मन्त्रिरुपा हि रिपवः मयि त्वत्पादपतिते महताप्यर्थसारेण महत्त्वमेतन् महता महान् प्रणुनो न जहाति धीरतां महानप्येकको वृक्षः महाजनस्य संपर्कः महान्त एव महताम् मा गाः खलेषु विश्वास मा चास्मै त्वं कृथा द्वेषं मातृतुल्यगुणो जातस् मातृवत् परदाराणि माताप्येका पिताप्येको माता यस्य गृहे नास्ति मान्धाता क्व गतस त्रिलोकविजयी मानमुद्वहतां पुसां मानाद् वा यदि वा लोभात् मानुषाणां प्रमाणं स्याद् मानो वा दो वा मानो दर्पस् त्वहंकारः मा भवतु तस्य पापं मायया शत्रवः साध्या मित्रं चामित्रतां यातम् मित्रवान साधयेत कार्य मित्ररुमा हि रिपवः मित्राणां हितकामानां 174 203 137 210 233 107 144 114 264 113 202 108 274 110 117 248 227 145 य उपेक्षेत शत्रु स्वं यः करोति नरः पापं यच्छ जलमपि जलदो यच् च वेदेषु शास्त्रेष यच् छक्यं ग्रसितुं ग्रास यत्नादपि कः पश्येच यत्सकाशान् न लाभः स्यात् यत्र देशेऽथवा स्थाने यत्र न स्यात् फलं भूरि यत्र स्त्री यत्र कितवो यत्राकृतिस् तत्र गुणा वसन्ति यत्राहंकारयुक्तेन यत्रोत्साहसमालम्बो यतोऽत्र कृत्रिमं मित्रं यथैकेन न हस्तेन यथा काकयवाः प्रोक्ता यथा गौर दुयते काले यथा छायातपौ नित्यं यथा धेनुसहस्त्रेष यथा वातविधूतस्य यथा बीजाङ्कुरः सूक्ष्मः यथा यथा प्रसादेन यथा वाञ्छति नीरोगः यथा वातविधूतस्य यथा हि मलिनैर् वस्त्रैर् 47 114 160 171 157 143 191 AL 257 204 156 156 114 169 41 176 250 102 15 130 212 170 234 85 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy