SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 78 248 250 282 284 220 275 82 289 185 286 248 205. 176 20 101 171 201 210 227 67 95 यदकार्यमकार्यमेव तन् यदपसरति मेषः कारणं तत् प्रह यदर्थे स्वकुलं त्यक्तं यदन्तस् तन् न जिह्वायां यद् वा तद् वा विषमपतितं यदर्थे भ्रातरः पुत्रा यदुत्साही सदा मर्त्यः यद् यत् किंचित् क्वचिदपि यद् व्याकरणसंयुक्त यद्य् अपि न भवति दैवात् यदा हि भाग्यक्षयपीडितां यदि जन्मजरामरणं न भवेद् यदि विशति तोयराशि यदि सर्वस्य लोकस्य यदि स्यात् पावकः शीतः यदैव राज्ये क्रियतेऽभिषेकस् यः पादयोर निपतितं यन् नम्र सगुणं चापि यः पृष्ट्वा कुरुते कार्य यः पृष्टो न ऋतं ब्रूते ययोरेव समं वित्तं ययोरेव समं वित्तं यश् चैतन् मन्यते मूढो यश् चागते प्राधुणके यस्य बुद्धिर् बलं तस्य यस्य धर्मविहीनानि यस्य यस्य हि यो भावस् यस्य न विपदि विषादः यस्य न ज्ञायते शीलं यस्य नास्ति स्वयं प्रज्ञा यस्य क्षेत्र नदीतीरे यस् त्यक्त्वा सापदं मित्रं यस्य तस्य हि कार्यस्य यः संमानं सदा धत्ते यः स्पृशेद् रासभं मर्त्यस् यः सायमतिथिं प्राप्त यस् तीर्थानि निजे पक्षे यस्माच् च येन च यथा च यस्मिन् देशे च काले च यस्मिञ् जीवति जीवन्ति 123| यस्मिन्नप्यधिकं चक्षुर् 177| यस्मिन् कुले यः पुरुषः 243 यादृशं मम पाण्डित्यं 248 यादृशं मम पाण्डित्यं यादृशी वदनच्छाया यादृशी वदनच्छाया 142 यान् यज्ञसंघैस् तपसा या पुनस् त्रिस्तनी कन्या या भार्या दुष्टचरिता या ममोद्विजते नित्यं या लक्ष्मीर् नानुलिप्ताङ्गी या लब्ध्वेन्द्रियनिग्रहो न महता यावदस्खलितं तावत् . 47 यावदास्ते मुहूर्तकं यास्यति सज्जनहस्तं युद्धकालेऽग्रगो यः स्यात् युध्यतेऽहकृति कृत्वा 171 येन ते जम्बुकः पार्वे 251 येत स्याल् लघुता लोके 175 येन शुक्लीकृता हंसाः 214 | ये नृशंसा दुरात्मानः 74 | ये भवन्ति महीपस्य 19 | येषां स्याद् विपुलं वित्तं 135| ये सामदानभेदास् यैव भृत्यगता संपद् योऽबलः प्रोन्नतं याति योऽधीत्य शास्त्रमखिलं योऽवश्यं पितुराचारः 232 योऽमित्रं कुरुते मित्रं 273 यो धुवाणि परित्यज्य 35 यो न वेत्ति गुणान् यस्य 282 यो न निःश्रेयसं ज्ञानं 219 यो न रक्षति विवस्तान् 129 यो नात्मने न गुरवे 195 | यो मित्रं कुरुते मूढ 202 यो यत्र नाम निवसति 179 | यो यस्य जायते वध्यः 129 | यो रणं शरणं यद्वन् 139 | यो रिपोरागमं श्रुत्वा 6 | यो लौल्यात् कुरुते कर्म 163 201 263 100 102 44 96 107 234 160 180 130 .47 232 177 277 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy