SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ OR. THE BARBER WHO KILLED THE MONKS. Book V. Tale x : Blind man, hunchback, three-breasted princess. नामा यष्टिग्राही कुन्नः सहायो ऽस्ति । ततस् तौ पटहम् आकर्ण्य मिथो मन्त्रयेते । स्पृश्यते ऽसौ पटहो यदि । कन्यका सुवर्ण च लभ्यते । सुवर्णप्राश्या सुखेन कालो व्रजति । अथ कन्यकादोषेण मृत्युर् भवति । तद् अस्य दारिद्र्योत्यक्लेशस्य पर्यन्तो भवति । {उक्तं च । यतः । 8 mandā 9 लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः प्राणातङ्कः पवनसमता दुःखहानिर् विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचम् आचारचिन्ता पूर्णे सर्वे जठरपिटरे प्राणिनां संभवन्ति ॥ ७३ ॥ एवं मन्त्रयित्वान्धेन गत्वा पटहः स्पृष्टः । आह च । अहं तां कन्यां परिणेष्यामि । ततस् तै राजपुरुषैर् गत्वा राज्ञे निवेदितम् । देव केनचिद् अन्धेन पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् । 12 राजा प्राह । भोः । 1 अन्धो वा बधिरो वाथ ' *कुष्ठी वाप्य् अन्यजो ऽपि वा । परिगृह्णातु तां कन्यां । सलक्षां स्याद् विदेशगः ॥ ७४ ॥ 287 एवं गच्छति काले विस्तनी कुन्जेन सह विनष्टा' आह च । भोः सुभग । यद्य् अयम् अन्धः कथम् अपि व्यापाद्यते । तद्रावां अथ राजादेशानन्तरम् एव तै राजपुरुषैर् नदीतीरे नीत्वा सुवर्णलक्षं दत्त्वा विस्तनी तेनान्धेन सह विवाहिता । ततो {यानपाचम् आरोथ कैवर्ताः प्रोक्ताः । भोः । I देशान्तरं नीत्वा 18 क्वचिद् अधिष्ठाने सकुन्न पत्नीको ऽयम् अन्धो धारणीयः । तथानुष्ठिते विदेशम् आसाद्य क्वचिद् अधिष्ठाने त्रयो ऽपि ते मूल्येन गृहम् आदाय सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सदा सुप्तस् तिष्ठति । गृहव्यापारं कुन्जः करोति । Jain Education International For Private & Personal Use Only 15 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy