SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iii: Cat as judge between partridge and hare. 33 न हि विश्वसनीयं स्यात् । तपश्छद्मस्थिते ऽधमे । दृश्यन्ते चैव तीर्थेषु । *गलवार्तास् तपस्विनः ॥ to॥ तदुक्तं श्रुत्वा सुखोपायवृत्तिप्रसाधनच्छद्मरूपो दधिकर्णस् तयोर् विश्वासनार्थ सुतराम् आदित्याभिमुखो भूत्वा द्विपादावस्थित ऊर्ध्वबाहुर निमीलितनयन: शुभबुड्या तयोर् वञ्चनार्थम् एवं धर्मदेशनाम् अकरोत् । अहो' असारो ऽयं संसारः । क्षणभङ्गुराः • प्राणाः । स्वप्नसदृशाः प्रियसमागमाः । इन्द्रजालवत् कुटम्चपरियहः । तद् धर्म मुक्तवान्या गतिर् नास्ति । उक्तं च । 1 यस्य धर्मविहीनानि । दिनान्य् आयान्ति यान्ति च । स लोहकारभस्त्रेव ' श्वसन्न् अपि न जीवति ॥ ४४॥ तथा च । नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छम् इवानर्थ' पाण्डित्यं धर्मवर्जितम् ॥ ४९ ॥ अनु च । संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय परपीडनम् ॥ ९३ ॥ 1 190 पुलाका इव धान्येषु' कूतिका इव पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥ ९० ॥ श्रेयः पुष्पफलं वृक्षाद् । दभः श्रेयो घृतं स्मृतम् । श्रेयस् तैलं च पिण्याकाच् । छ्रेयो धर्मश च मानुषात् ॥ ९१ ॥ 18 स्थैर्यं सर्वेषु कृत्येषु ' शंसन्ति नयपण्डिताः । बहून्तराययुक्तस्य ' धर्मस्य त्वरिता गतिः ॥ ९२ ॥ Jain Education International 9 For Private & Personal Use Only 12 15 अथ तस्य तां धर्मदेशनां श्रुत्वा शशक आह । भोस् तित्तिरे । एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तद् एनं पृच्छावः । तित्तिरिः 24 21 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy