SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट । पचतन्त्रक गतश्लोकानां सूची ।। 256 275 163 41 163 226 58 अकारणाविष्कृतवैरदारुणाद् अकालचर्या विषमा च गोष्ठी अकुलीनोऽपि मूर्योऽपि अकृते ऽप्युद्यमे पुंसाम् अकृपणम् अशठम् अचपलं अकृत्यम् मन्यते कृत्यम् अकृत्यं नैव कृत्यं स्यात् अकृत्वा पौरुष या श्रीः अग्निहोत्रफला वेदाः अघटितघटित घटयति अजातमृतमूर्खेभ्यो अजा इव प्रजा मोहाद् अत्यच्छ्रिते मन्त्रिणि अत्यादरो भवेद् यत्र अत एव हि वाच्छन्ति अतितृष्णा न कर्तव्या अतिसंचयलुब्धानां अतिलोभो न कर्तव्यो अर्थस्योपार्जनं कृत्वा अथ ये संहता वृक्षाः अथ कृष्णा दिशः सर्वा अथ तस्य तरोः स्कन्धे अर्थानाम् अर्जने दुःखम् अर्थेन बलवान् सर्वो अर्थेन त् विहीनस्य अर्थरर्था निबध्यन्ते अद्यप्रभृति देहं स्वं अदेशकालज्ञम् अनायतिक्षम अधिगतपरमार्थान् पण्डितान अन्तःपुरचरैः साधु अन्तःसारैरकुटिलैः अन्तर् विषमया येता अन्तगूढभुजंगमं गृहम् अन्त्यजोऽपि यदा साक्षी अन्त्यावस्थोऽपि बद्धो अन्यथा शास्त्रगर्भिण्या अन्तःस्थेनाविरुद्धेन | अन्धकः कुज्बकश् चैव अन्धो वा बधिरो वाथ अनंतपारं किल शब्दशास्त्र 139 अनभिज्ञो गुणानां यो अनागतविधाता च 161 अनागतं भयं दृष्ट्वा 242 अनारम्भो हि कार्याणां अनागत यः कुरुते स शोभते 162 अनागतवतीं चिन्ताम् | अनिर्वेदः श्रियो मलं अनिच्छन्तोऽपि दुःखानि अनिश्चितैरध्यवसायभीरुभिः अनुयुक्ता हि साचिव्ये 115 अनृतं साहसं माया 242 अनेकदोषदुष्टोऽपि 138 अनेकयुद्धविजयी 155 अनेन सिध्यति ह्येतन् 261 अप्युत्कटे च रौद्रे च 156 अपकारिषु मा पापं 178 अपवादो भवेद् येन 201 अपसारसमायुक्त अपरीक्षितं न कर्तव्यं अप्रधानः प्रधानः स्यात् 143 अप्रमादश् च कर्तव्यस् 143 अप्रणाय्योऽतिथिः सायं अपृष्टेनापि वक्तव्यं अपायसंदर्शनजां विपत्तिम् 193 अप्राप्तकालं वचनं अपि स्वल्पमसत्यं यः अपि कापुरुषो भीतः अपि संमानसंयुक्ताः 31 अपि प्राणसमानिष्टान् 100 अपि प्राण्यपि कुर्वाणो 111 अप्रियस्यापि वचसः 123 अपूज्या यत्र पूज्यन्ते 163 अपूजितो अतिथिर् यस्य अपृष्टस् तस्य तद् ब्रूयाद् 196 259 201 23 204 8 59 209 228 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy