________________
177
195 264
101
239
12
AA
247
219 16 148
185
78
"आ" आकारैरिङ्गतैर् गत्या आकीर्णः शोभते राजा आगतश् च गतश् चैव आत्मनः शक्तिमद्वीक्ष्य आत्मनो सुखदोषेण आदावत्युपचारचाटु आदित्यचन्द्रावनिलोऽनलश् च आदित्यचन्द्रावनिलोऽनलश् च आदौ चित्ते ततः काये आपदं प्राप्नुयात् स्वामी आपदि येनोपकृतं आपदि येनोपकृतं आपातमात्रसौन्दर्य आयाति स्खलितैः पादैर् आयासशतलब्धस्य आयुः कर्म च वित्तं च आराध्यमानो नृपतिः प्रयत्नाद् आरोप्यतेऽश्मा शैलाग्रं आवर्तः संशयामानविनयभवनं आस्तां तावत् किमन्येन आसन्नमेव नृपतिर् भजते आसने शयने याने . आहरन् अपि न स्वस्थो
90
231
• 109
155
अभ्यक्तं रहसि गतं अभियुक्तो बलवता अभिनवसेवकविनयैः अभिमतसिद्धिरशेषा अम्भसा भिद्यते सेतुस् अमित्रं कुरुते मित्र 'अमृतं शिशिरे वह्निर अयशः प्राप्यते येन अयं दूतार्थसंक्षेपः अरण्यरुदितं कृतं शवशरीरम् अरक्षितारं राजानं अरितोऽभ्यागतो भृत्यो अव्यापारेषु व्यापार अव्यवसायिनम् अलसं अवध्यो ब्राह्मणो बालः अवध्यं वाथदाऽगम्यम् अवश्यगत्वरैः प्राणैर अवस्कन्दप्रदानस्य अविदित्वात्मनः शक्तिं अविदित्वात्मनः शक्ति अविरलमप्यनुभूताः अविश्वासं सदा तिष्ठेत् अश्वः शस्त्रं शास्त्रं अश्वः शस्त्रं शास्त्रं अश्रृण्वन्न् अपि बोद्वव्यो अशोच्यानीह भूतानि असमैः समीयमानः असंशयं क्षत्रपरिग्रहक्षमा असत्याः सत्यसंकाशाः असहयान्यपि सोढानि असंदधानो मानान्धः असहायः समर्थोऽपि असंप्राप्तरजा गौरी असाधना वित्तहीना असाधना वित्तहीना अहितहितविचारशून्यबुद्धेः अहिंसापूर्वको धर्मो अज्ञानाज ज्ञानतो वापि
139
170 179
90
इक्षोरग्रात् कमशः . इच्छति शती सहस्त्र
ईश्वरा भूरिदानेन
125 152 175 178 213
126
173
6
उक्तो भवति यः पूर्व उच्छेद्यमपि विद्वांसो उत्क्षिप्य टिट्टिभः पादौ उत्साहसंपन्नमदीर्घसूत्रं उत्साहशक्तियुतविकम उत्साहशक्तिसंपन्नो उत्पततोऽप्यन्तरिक्ष उत्तराद् उत्तरं वाक्यम्
179
88 154 154 176 171
191
168
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org