SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 152 Book II. THE WINNING OF FRIENDS: Tale ii: Mouse and two monks. - ००॥ तथा। सर्वाः संपतयस तस्य । संतुष्टं यस्य मानसम् । उपानगूढपादस्य । ननु चर्मावृतैव भूः ॥९७॥ न योजनशतं दूरं । वाह्यमानस्य तृष्णया। संतुष्टस्य करप्राप्ने । ऽप्य् अर्थे भवति नादरः ॥९॥ तृष्णे देवि नमम तुभ्यं । धैर्यविप्लवकारिणि । विष्णुस त्रैलोक्यनाथो ऽपि । यत् त्वया वामनीकृतः ॥९॥ न ते किंचिद् अकर्तव्यम् । अपमानकुटम्बिनि। *आस्वादयसि यत् तृष्णे । दाक्षिण्यसहितान अपि ॥१०॥ . *असह्यान्य अपि सोढानि । गदितान्य् अप्रियाण्य् अपि । स्थितः परगृहद्वारि । तृष्णे निवृत्तिम् आनुहि ॥१०१॥ अपि च। 12 पीतं दुर्गन्धि तोयं कुशलवरचिते सस्तरे चापि सुप्तं सोढः कान्तावियोगो निजजठररुजा दीनम उक्तं परेषाम् । पद्मां यातं पयोधेस तरणम् अपि कृतं धारितं कर्परार्धं 15 तृष्णे कर्तव्यम् अन्यद् भवति यदि हते क्षिप्रम आदिश्यतां तत् ॥१०२॥ rag हेतुप्रमाणयुक्तं । वाक्यं न श्रूयते दरिद्रस्य । अगुणं परुषम् अनर्थ । वाक्यं श्रव्यं समृद्धस्य ॥१०॥ धनवान दुष्कुलीनो ऽपि । लोके पूज्यतमो नरः। शशिनस् तुल्यवंशो ऽपि । निर्धनः परिभूयते ॥१०४॥ गतवयसाम अपि पुंसां । येषाम अर्था भवन्ति ते तरुणाः। अर्थेन तु हीना ये । वृद्धास ते यौवने ऽपि स्युः ॥१०५॥ ar 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy