SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Tale ii: Mouse and two monks. त्यजन्ति मित्राणि धनेन हीनं पुत्राश च दाराश च सहोदराश च । तम् अर्थवन्तं पुनर् एव यान्ति ह्य् अर्थो ऽच लोके पुरुषस्य बन्धुः ॥ १०६ ॥ एवम् अवधार्य स्वभवनम् अहं गतो यावत् । तावद् अचान्तर एष लघुपतनको ममान्तिकम् आगत्य पृष्टवान् इद्द्रागमनाय । सो ऽहम् अनेनैव सार्धं भवत्सकाशम् आगतः । तद् एतद् भवतां निर्वेदकारणम् आख्यातम् । साधु ब्रेदम् उच्यते । Book II. 153 Frame-story. समृगोरगमातङ्कं । सदेवासुरमानवम् । आ मध्याह्नात् कृताहारं । भवतीह जगत्त्रयम् ॥ १०७ ॥ कृत्स्नाम् अपि धरां जित्वा कष्टां प्राप्यथवा दशाम् । वेलायां भोक्तुकामस्य । लभ्या तण्डुलसेतिका ॥ १०८ ॥ तस्याः कृते बुधः को नु । कुर्यात् कर्म विगर्हितम् । नुबन्धात् पापिष्ठां । नरो निष्ठां प्रपद्यते ॥ १०९ ॥ तच् च श्रुत्वा मन्थरकः समाश्वासयितुम् आरब्धः । भद्र । नाधृतिः कार्या । यत् स्वदेशपरित्यागः कृतः । इति । तद् बुध्यमानो ऽप्य् अकार्ये किं मुह्यसि । अपि च । शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस तु क्रियावान् पुरुषः स विद्वान् । संचिन्तितं व औषधम् आतुरं हि किं नाममात्रेण करोत्य् अरोगम् ॥ ११० ॥ को धीरस्य मनखिनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तम् एव कुरुते बाहुप्रतापार्जितम् । यद् दंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हतद्विपेन्द्ररुधिरैस तृष्णां छिनत्य् अर्थिनाम् ॥ १११ ॥ तत् । भद्र । नित्यम् उद्यमपरेर् भाव्यम् । क्व धनं भोगा वा यास्यन्ति । यतः । निपानम् इव मण्डूकाः । सरः पूर्णम् इवाण्डजाः । सोद्योगं स्वयम् आयान्ति । सहायाश् च धनानि च ॥ ११२ ॥ Jain Education International For Private & Personal Use Only upa X 3 śārdu 9 12 15 18 indra 21 24 27 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy