SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 151 Tale v: Mr. What-fate-ordains. Tale il: Mouse and two monks. ____ अथ प्रातः संजातमहाजनसमवाये तं वार्ताव्यतिकरं श्रुत्वा राजदुहिता तम् उद्देशम् आगता। कर्णपरंपरया श्रुत्वा दण्डपाशिकदुहितापि तत्रैवाजगाम । अथ तं महाजनसमवायं श्रुत्वा : राजापि स्वयं तत्रैवागतः प्राप्तव्यमर्थ प्रत्य् आह । विश्रब्धं कथय । कीदृशो ऽसौ वृत्तान्तः । इति । सो ऽब्रवीत् । प्राप्तव्यम् अर्थ लभते मनुष्यः । अथ राजकन्या स्मृत्वाब्रवीत् । देवो ऽपि तं लकयितुं न शक्तः । ततो दण्डपाशिकदुहिताब्रवीत् । तस्मान न शोचामि न विस्मयो मे। तद् अखिलम आकर्ण्य वणिग्दुहिताब्रवीत् । यद् अस्मदीयं न हि तन परेषाम् । अथ राजा तेषां सर्वेषाम अय् अभयप्रदानं दत्वा पृथक् पृथग वृतान्तान ज्ञात्वावगततत्वस तस्मै स्वदुहितरं सबहुमानं यामसहस्रेण सह पुनर् दत्वा । अपुत्रो ऽस्मि । इति यौवराज्ये तम् 15 अभिषिक्तवान् । सो ऽपि स्वगोत्रेण सह विविधभोगान उपभुजानः सुखेनावस्थितः ॥ अतो ऽहं ब्रवीमि । प्राप्तव्यम अर्थ लभते मनुष्यः । इत्यादि । 18 पुनर् अपि हिरण्यो ऽब्रवीत् । सो ऽहम एवं विचिन्य धनव्यामोहान् प्रतिनिवृत्तः । सुष्टु खल्व इदम् उच्यते। .. ज्ञानं चक्षुर् न तु दृक् । शीलं सुकुलीनता न कुलजन्म। स संतोषश च समृद्धिः । पाण्डित्यम् अकार्यविनिवृत्तिः ॥९६॥ ar 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy