SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Bock I. THE ESTRANGING OF FRIENDS; Tale vil: Lion and hare. शतम एको ऽपि संधते । प्राकारस्थो धनुर्धरः । तस्माद् दुर्ग प्रशंसन्ति । नीतिशास्त्रविचक्षणाः ॥१॥ पुरा गुरोः समादेशाद् । *धिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्ग। प्रभावाद् विश्वकर्मणः ॥१९॥ तेनापि च वरो दनो । यस्य दुर्ग स भूपतिः । विजयी स्यात् ततो *भूमौ । दुर्गाणि सुबहून्य अपि ॥१९०॥ 6 तच् छ्रुत्वा मन्दमतिः प्राह । भद्र । दुर्गस्थम् अपि दर्शय मे तं चौरम । येन व्यापादयामि । उक्तं च । जातमात्रं न यः शत्रु । रोगं च प्रशमं नयेत । महाबलो ऽपि तेनेव । वृद्धि प्राप्य स हन्यते ॥१९१॥ तथा च । आत्मनः शक्तिम उवीक्ष्य । मानोत्साहौ तु यो व्रजेत् । 12 शबून एको ऽपि हन्याच् च । क्षत्रियान भार्गवो यथा ॥१९२॥ शशक आह । अस्त्य् एवम् । किं तु तथापि बलवान असौ मया दृष्टः । तन न युज्यते स्वामिनस तत्सामर्थ्यम् अविदित्वैव गन्तुम् । 15 इति । उक्तं च। अविदित्वात्मनः शक्तिं । परस्य च समुत्सुकः । गच्छन्न अभिमुखो वहौ । नाशं याति पतङ्गवत् ॥१९३॥ 18 तथा च। यो ऽबलः प्रोन्नतं याति । विहन्तुं सबलं रिपुम । विमदः स निवर्तेत । शीर्णदन्तो यथा गजः ॥१९४॥ मन्दमतिर् आह । किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम अपि । शशक आह । यद्य् एवम् । तद् आगच्छतु स्वामी । एवम् उवाये व्यवस्थितः । ततः कंचित् कूपम आसाद्य सिंहं प्रत्य् आह । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy