SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 58 Book I. THE ESTRANGING OF FRIENDS%3B Frame-story: Lion and bull. अनुयुक्ता हि साचिव्ये । यद् वदन्ति हितैषिणः । अनुरागद्रवस्यैताः । प्रणयस्यातिभूमयः ॥ २१९ ॥ तथा च । मुलभाः पुरुषा राजन् । सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य । वक्ता श्रोता च दुर्लभः ॥ २२० । अथ पिङ्गलकः श्रद्धेयवाक्यत्वात् तं सादरम् अपृच्छत् । किं भवान् विवतुः । इति । सो ब्रवीत् । देव । संजीवकस तवोपरि दुष्टबुद्ध्या विश्वासम्म उपगतो मत्संनिधौ रहसि 6 विश्वासात प्रस्तावेव आह । दृष्टास्य मया त्वत्स्वामिनः शक्तित्रये ऽपि सारासारता। तद् एनं हत्वा स्वयम् एवाहं सुखेन राज्यं *ग्रहीष्यामि । अद्यैवायं संजीवक एनम् अर्थ चिकीर्षर् अस्ति । अतो ऽहं कुलस्वामिनं त्वां ज्ञापयितुं समायातः । - तच च वज्रपातदुःसहतरं वचनम् उपश्रुत्यातीव क्षुभितहृदयः पिङ्गलको मोहम् उपगतो न किंचिद् उवाच । दमनकस तु तदाकारं परिज्ञायाब्रवीत् । अयम् एव मन्त्रिप्राधान्ये महान दोषः । साधु चेदम् उच्यते। अत्युच्छ्रिते मन्त्रिणि पार्थिवे वावष्टभ्य पादाव अवतिष्ठते श्रीः। सा स्त्रीस्वभावाद् असहा *भरस्य द्वयोस तयोर् एकतरं जहाति ॥ २२१॥ *तेन हि। कण्टकस्य च भयस्य । दन्तस्य चलितस्य च । .. . अमात्यस्य च दुष्टस्य । मूलाद् उद्धरणं सुखम् ॥ २२२ ॥ किं च। एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच छूयते मदः स च मदाद् दास्येन निर्विद्यते । निर्विणस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा ..21 स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणेष्व अभिद्रुह्यते ॥ २२३॥ arda सो ऽयम् अधुना संजीवको निरवग्रहः सर्वकार्येषु स्वेच्छया प्रवर्तते । तद् एतद् एवात्र युक्तम् । यद् उक्तम्। कार्याण्य अर्थावमर्दैन । स्वनुरक्तोऽपि साधयन्। नापेक्ष्यः सचिवो राज्ञा । वाञ्छता भूतिम् आयती ॥ २२४॥ स्वभावश चायं प्रभूणाम् । यथा। भावस्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति किंचिच छायाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति । दुर्गाह्यत्वान् नृपतिमनसां नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनाम अप्य अगम्यः ॥ २२५n manda तच कृत्वा पिङ्गलको ब्रवीत् । अयं तावन् मम भृत्यः । कथं ममोपरि विपर्ययं करिष्यति । दमनक आह । भृत्यो न भृत्य इति । नैतद् एकान्तिकम् । उक्तं च । 33 'upa 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy