SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 180 Frame-story. Tale :: Birds elect a king. प्रधानं चेद् भवति । तदा नृपस्याभ्युदयाय । तद् यथा । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वशिक प्रशास्तसमाहर्तृसंनिधातृप्रदेष्ट्रवाध्यक्षकोशाध्यदंगजाध्यक्षपारिषदबलाध्यक्षुदुर्गपालप्रोत्कटभृत्याटविकादयः परपक्षे । एतेषां भेदेन रिपुः साध्यते । स्वपक्षे। 3 यथा।देवीजननी कञ्चकिमालिकशव्यापालकस्पशाध्यक्षसावत्सरिकभिषांजलवाहकताम्बल वाहकाचार्याङ्गरक्षकस्थानचिन्ताकरच्छवधारविलासिन्यश् च । इति । एतेषां द्वारेण स्वपक्षे विधातः। ततश च । *वैद्यसांवत्सराचार्याः । स्वपक्षे ऽधिकृताश चराः। तथाहितुण्डिकोन्मत्ताः । सर्व जानन्ति शत्रुषु ॥६१॥ मेघवर्ण आह । तात। किंनिमित्तम् एवं प्राणान्तकरं वैरं वायसोलूकानाम् । स आह । " श्रूयताम्। ॥ कथा १॥ कदाचित् पूर्व हंससारसकोकिलमयूरचातकोलूककपोतपाराप- 12 ततित्तिरचाषभासभारद्वाजकरायिकाश्यामकाष्ठ कूटप्रभृति पक्षिगणैः समेत्य मन्त्रयितुम् आरब्धम् । अस्माकं तावद् वैनतेयः स्वामी। परम असो श्रीमन्नारायणपरिचर्यापरवशो ऽस्माकं चिन्तां न 15 करोति । तत किं तेन वृथास्वामिना । यो ऽस्माकं पाशबन्धनादिव्यसनव्याकुलितानां रक्षां न विद्यते । उक्तं च । एको ऽपि को ऽपि सेव्यो यः । क्षीणं क्षीणं पुनर् नवम्। 18 अनुद्विग्नं करोत्य् एव । सूर्यश चन्द्रमसं यथा ॥६२॥ अन्यस तु स्वामी नाममात्रेणैव । यथाह । यो न रक्षति विवस्तान । पीड्यमानान परैः सदा । जनान पार्थिवरूपेण । स कृतान्तो न संशयः ॥६३॥ तथा च। षड् इमान पुरुषो जह्याद् । भिन्नां नावम इवाम्भसि। अप्रवक्तारम आचार्यम् । अनधीयानम् ऋत्विजम् ॥६४॥ 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy