SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 179 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. *स्थिरजीव्यभिधानं प्रणम्योवाच । तात । एते यन् मया पृष्टास तवात्रस्थितस्यापि । तत् परीक्षार्थम् । येन त्वं सकलम अपि श्रवा यद उचितम । तन मे समाटिसि । तट यद् युक्तं भवति । तत् समादिश्यताम् । इति । सो ऽब्रवीत् । वत्स । एतैर् अपि नीतिशा- 3 स्त्राश्रितं सर्वम् अभिहितम् । तच् च युक्तम् एव स्वस्खकाले । परम् एष वैधीभावस्य कालः। उक्तं च। अविश्वासं सदा तिष्ठेत् । संधिना विग्रहेण च । द्वैधीभावं समाश्रित्य । पाप शत्री बलीयसि ॥५२॥ ततः स्वयम अविश्वस्तैर् लोभं दर्शयद्भिः शत्रुर् विश्वास्य सुखेनोच्छिद्यते । उक्तं च । उच्छेद्यम् अपि विद्वांसो। वर्धयन्त्य अरिम एकदा। गुडेन वर्धितः श्लेष्मा । यतो निःशेषतां ब्रजेत् ॥५३॥ तथा च। स्त्रीणां शचीः कुमित्रस्य । पण्यस्त्रीणां विशेषतः। यो भवेद एकभावोत्र। न स जीवति मानवः ॥५४॥ कृत्यं देवद्विजातीनाम् । आत्मनश च गुरोस तथा। एकभावेन कर्तव्यं । शेषं भावद्वयाश्रितः ॥५५॥ एको भावः सदा शस्तो। यतीनां भावितात्मनाम् । श्रीलुब्धानां न लोकानां । विशेषेण महीभुजाम् ॥५६॥ ततः। वैधीभावसंश्रितस् त्वं । स्वस्थाने वासम आप्स्यसि। *लोभाश्रयाद् द्रुतं मृत्युः शत्रुम् उच्चाटयिष्यति ॥५७॥ अपरम् । यदि किंचिच् छिद्रं तस्योत्पद्यते । तज ज्ञावा व्यापादयिष्यसि । इति । मेघवर्ण आह । तात । अहम अविदितसंश्रयस् तस्य । तत् कथं छिद्रं ज्ञास्यामि । स्थिरजीव्य आह । वत्स । न केवलं स्थानम् । छिद्रम् अपि प्रकटीकरिष्यामि प्रणिधिभिः। यतः। 21 गन्धेन गावः पश्यन्ति । वेदैः पश्यन्ति ब्राह्मणाः। चरैः पश्यन्ति राजानश् । चक्षुाम् इतरे जनाः ॥१८॥ तथा चोक्तम् अत्र विषये। यस तीर्थानि निजे पक्षे । परपक्षे विशेषतः । आप्तेश चरैर् नृपो वेत्ति । न स दुर्गतिम् आमुयात् ॥५९ ॥ मेघवर्ण आह । तात । कानि तानि तीर्थानि । कतिसंख्यानि। कीदृशाश च गुप्तचराः। 27 सर्व निवेद्यताम् । स आह । अथात्र विषये युधिष्ठिरेण प्रोक्तो नारदः प्रोवाच । यथा। शत्रुपक्षे ऽष्टादश तीर्थानि । स्वपक्षे पञ्चदश । त्रिभिस त्रिभिर् गुप्तचरेस तानि यानि। तैश च स्वपरपक्षौ वश्यौ भवतः । उक्तं च। 30 रिपोर् अष्टादशैतानि । स्वपक्षे दश पञ्च च । त्रिभिस त्रिभिर् अविज्ञातैर् । वेत्सि तीर्थानि चारकैः ॥६०॥ तीर्थशब्देनात्रायुक्तकर्माभिधीयते । तद् यदि कुत्सितं भवति । तत स्वामिनो ऽपघाताय । 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy