SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. 83 Talexv: Strand.bird and sea. Frame-story. - - तथा च। मणिकनकविभूषणा युवत्यो ___ *द्विपतुरगासनचामराः श्रियश च । अविकलशशिकान्तम् आतपत्रं न भवति मातृमुखस्य युद्धभीरोः ॥ ३१३॥ puspi तवचः श्रुत्वा दमनकश् चिन्तितवान् । तीक्ष्णशृङ्गो ऽयं पुष्टतरवपुः । कदाचिद् दैववशात स्वामिनः प्रहरेत्। *तद अप्य अयुक्तम् । उक्तं च । संदिग्धो विजयो युद्धे । जायते महताम् अपि । उपायत्रितयाद् ऊ । तस्माद् युध्येत पण्डितः ॥ ३१४॥ तद् एनं स्वबुद्ध्या युद्धपरामुखं करोमि । इति । आह च । भद्र । अनुपाय एषः ।। यत्कारणम्। शत्रोर् बलम् अविज्ञाय । वैरम आरभते तु यः। स पराभवम् आप्नोति । समुद्र टिट्टिभाद् इव ॥३१५॥ संजीवक आह । कथम् एतत् । दमनकः कथयति । ॥ कथा १५ ॥ अस्ति । कस्मिंश्चिज् *बमकरकूर्मग्राहशिशुमारशुक्तिशकैर् अन्यैश 15 च प्राणिगणैर् आवृतस्य महोदधेम तीरैकदेशे टिटिभदंपती प्रतिवसतः । तत्रोप्तानपादो नाम टिटिभः । पतिव्रता नाम टिटिभी। सा कदाचिद् ऋतुकालावबद्धफला प्रत्यासन्नप्रसवा संवृता। तत्र 18 तया टिटिभो ऽभिहितः। किंचित् स्थानम अन्विष्यताम् । यत्राहं प्रसुवे। टिटिभो ऽब्रवीत् । नन्व् एतद् एव स्थानं पूर्वपुरुषोपार्जितं वृद्धिकरम् । अत्रैव प्रसूष्व । इति । साब्रवीत् । अलम अनेन 1 सापायेन स्थानेन । अवायम अभ्यर्णः समुद्रः । कदाचित् सुदूरम उल्लसता वेलाजलेन ममापत्यान्य अपहरेत् । असाव् आह । भने । जानात्य् एष माम् उत्तानपादम। न खलु शक्ती महोदधिर् मया 24 सार्धम ईदृशं वैरानुबन्धं विधातुम । किं न श्रुतं भवत्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy