SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS: Tale xviii: Sparrow's allies and elephant. शाखां पुष्करायेणाकृष्य बभञ्ज । तङ्गङ्गे चटकाण्डकानि विशीर्णानि । आयुः शेषतया कथंचिच् चटकयुगलं न मृत्युम् आससाद । अथ चटिका स्वापत्यमृत्युशोकविधुरा प्रलपितवती । एतस्मिन् अन्तरे तस्याः प्रलापान समाकर्ण्य काष्टकूटो नाम पक्षी तस्याः परमसुहृत् तद्दुःखदुःखित आगत्य ताम् उवाच । भद्रे ' किं वृथाप्रलपितेन । उक्तं च ' यतः । नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां * च मूर्खाणां विशेषो ऽयं यतः स्मृतः ॥ ३३६ ॥ तथा च । अशोच्यानीह भूतानि । यो मूढस् तानि शोचति । तद्दुःखाल् लभते दुःखं ' द्वाव् अनर्थौ निषेवते ॥ ३३७ ॥ अन्यच् च । " Jain Education International 1 आपदि येनोपकृतं । येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः ' पुनर् अपि जातं नरं मन्ये ॥ ३३९ ॥ काष्टकूट आह । भवत्या सत्यम् अभिहितम् । उक्तं च ' यतः । स सुहृद् व्यसने यः स्याद् अन्यजात्युद्भवो ऽपि सन् । वृडौ, सर्वो ऽपि मित्रं स्यात् ' सर्वेषाम् एव देहिनाम् ॥ ३४० ॥ I श्लेश्माश्रु बान्धवैर् मुक्तं ' पितॄणाम् उपतिष्ठते । तस्मान् न रोदितव्यं स्यात् । क्रिया कार्या स्वशक्तितः ॥ ३३४॥ चटिका प्राह । अस्त्य् एतत् । परं किम् । अनेन दुष्टगजेन मदान् 16 मे संतानक्षयः कृतः । तद् यदि त्वं मम सुहृत् । तद् अस्य महागजस्य *कंचिद् वधोपायं चिन्तय । तदनुष्ठानेन संततिविनाशजं दुःखं निवर्तते । उक्तं च । . 1 For Private & Personal Use Only 90 är 12 18 21 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy