SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 89 or, THE LION AND THE BULL. Book I. Talexv: Strand-bird and sea. Tale xviii: Sparrow's allies and elephant. Co नं कथं विगुड्वाहिन्या चचा शोषयियसि । तत् किम अश्रद्धेयप्रजल्पितेन । टिटिभ आह ।। अनिर्वेदः श्रियो मूलं । चञ्चुर् मे लोहसंनिभा। अहोरात्राणि दीर्घाणि । समुद्रः किं न शुष्यति ॥३३२॥ यतः। दुरधिगमः परभागो । यावत् पुरुषेण पौरुषं न कृतम्। जयति तुलाम अधिरूढो । भास्वान अपि जलदपट लानि ॥३३३॥ ar टिटिभी प्राह । यदि त्वयावश्यम एव समुद्रेण सह वैरयितव्यम् । " तद् अन्यान् अपि विहगान समाहूय तद् एव समाचर। उक्तं च। यतः। बहुनाम अप्य् असाराणां । समुदायो जयावहः । तृणैर् आवेष्ट्यते रज्जुस । तया नागो ऽपि बध्यते ॥३३४॥ तथा च । *चटिका काष्ठकूटेन । मक्षिका सह द१रैः । महाजनविरोधेन । कुञ्जरः प्रलयं गतः ॥३३५॥ टिट्टिभ आह । कथम् एतत् । साब्रवीत् । 12 ॥ IT. 18 ॥ कथा १८ ॥ १ कस्मिंश्चिद् वनगहनप्रदेशे चटकदंपती तमालशाखाकृतनीडो प्रति वसतः । अथ तयोर् गछति काले संततिर् अभवत् । अथान्यस्मिन् अहनि तत्र मत्तः कश्चिद् वनगजो धर्मार्तस तं तमालवृक्षं । छायार्थी समाश्रितः । ततो मदान्धवान तां चटकयुग्मसमाश्रितां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy