________________
227
THE WAR OF THE CROWS AND THE OWLS. Book III.
___Frame-story: War of crows and owls.
चला हि राज्ञां विभूतयः । वंशारोहणवद् राज्यलक्ष्मीर् दुरारोहा। क्षणविनिपातरता प्रयत्नशतैर् अपि धार्यमाणा दुर्धरा । वाराधिताप्य अन्ते विप्रलम्भिनो । वानरजातिर्
हानेकचित्ता। पद्मपत्त्रोदकम् वाघटितसंश्लेषा। पवनगतिर् द्वातिचपला । *अनार्य-3 संगतम् वास्थिरा। आशीविष व दुरुपचारा। संध्याभ्रलेखेव मुहूर्तरागा । जलबुबुदालीव स्वभावभकुरा । शरीरप्रकृतिर् व कृतघ्ना । स्वप्नलब्धद्रव्यराभिर् व क्षणदृष्टनष्टा । अपि च । यदैव राज्ये क्रियते ऽभिषेकस
तदेव बुद्धिर व्यसनेषु योज्या। घटा हि राज्ञाम अभिषेककाले पदम उद्गिरन्ति ॥ २३०॥
upe 9 न च कश्चिद् अनधिगमनीयो नामास्त्य आपदाम् । उक्तं च।।
रामस्य व्रजनं बलेर् नियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । नाट्याचार्यकम् अर्जुनस्य पतनं संचिन्त्य लड़ेश्वरे सर्व कालवशाज जनो ऽत्र सहते कः कं परिवायते ॥२१॥ sárdu क्व स दशरथ। स्वर्ग भूत्वा महेन्द्रसुहृद गतः
15 क्क स जलनिधेर वेलां बद्धा नृपः सगरस तथा । क्व स करतलाज जातो देण्यः क्व सूर्यतनुर् मनुर् ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ २३२ ॥
hari 18 अपि च। मान्धाता क्व गतस त्रिलोकविजयी राजा क्व सत्यव्रतो
देवानां नृपतिर गतः क्व नघुषः सच्छास्त्रवित् केशवः । मन्ये ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः
कालेनैव महात्मना ननु कृताः कालेन निर्नाशिताः ॥२३३॥ ardi अपि च। स च नृपतिस ते सचिवास । ताः प्रमदास तानि कामनवनानि।
सच ते च ताश च तानि च । कृतान्तदष्ठानि नष्टानि ॥२३४॥ ar 24 एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीम अवाप्य न्यायैकनिष्ठो भूत्वोपभुत ॥
. समाप्तं चेदं संधिविग्रहादिषाडण्यसंबद्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् आद्यश्लोकः। 27
न विश्वसेत् पूर्वविरोधितस्य शत्रोस तु मित्रत्वम् उपागतस्य । दुग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतन हुताशनेन ॥३॥
upa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org