SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 226 Frame-story: War of crows and owls. मेघवर्ण आह । नूनं सद्यःफलानि नीतिशास्त्राणि । यत् त्वयानुकूल्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्य आह। तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस तस्याप्य आदी संश्रयः साधु युक्तः। उत्तुङ्गायः सारभूतो वनानां नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ २२३ ॥ sali 6 अथवा । स्वामिन् । किं तेनाभिहितेन । यद् अनन्तरकाले क्रियारहितम् असुखसाध्यं वा भवति । साधु चेदम उच्यते। अनिश्चितैर् अध्यवसायभीरुभिः पदे पदे दोषशतानि दर्शिभिः । फलैर् विसंवादम उपागता गिरः प्रयान्ति लोके परिहास्थवस्तुताम् ॥ २२४॥ Vamsa 12 न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कार्यः । यतः । *शक्ष्यामि कर्तुम् इदम अल्पम् अयत्नसाध्यम अनादरः क इति कृत्यम् *उपेक्षमाणाः। केचित् प्रमत्तमनसः परितापदुःखम् आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ २२५॥ तद् अब जितारेर् मद्विभोर् यथापूर्व निद्रालाभो भविष्यति । उच्यते चेतत् । निःसर्प बद्धसर्प वा । भवने सुप्यते सुखम् । दृष्टनष्टभुजंगे तु । निद्रा दुःखेन लभ्यते ॥ २२६ ॥ तथा च। विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमताम् इच्छापदारोहिणाम। मानोत्सेकपराक्रमव्यसनिनः पारं न यावद् गताः सामर्षे हृदये ऽवकाशविषया तावत् कथं निर्वृतिः ॥ २२७ ॥ ardi at तद् अवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छवासनश्रीश् चिरं भुज । अपि च।। प्रजा न रञ्जयेद् यस तु । राजा रक्षादिभिर गुणैः । अजागलस्तनस्येव । तस्य राज्यं निरर्थकम् ॥ २२८ ॥ किंच। गुणेषु रागो व्यसनेष्व अनादरो रतिः सुनीतेषु च यस्य भूपतेः । चिरं स भुङ्गे चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥ २२९ ॥ vamsa न च त्वया। प्राप्तराज्योऽहम् । इति मत्वा श्रीमदनात्मा व्यंसयितव्यः । यत्कारणम् । 33 vase 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy