________________
182
Book III. THE WAR OF TIIE CROWS AND TIIE OWLS.
Tale i: Birds elect a king.
अन्यच् च । बहुधा बहुभिः सार्ध । चिन्तिताः सुनिरूपिताः।।
न कथंचिद् विलीयन्ते । विवद्भिर् योजिता नयाः ॥६॥ ४ इति विचिन्य पक्षिणस तं वायसं प्रत्य् आहुः । भोः । नास्ति कश्चिद् विहंगमानां राजा । तद् अस्यैवोलूकस्य सकलविहगराज्याभिषेकः समस्तपक्षिभिर् निरूपित आस्ते । तत् त्वम् अपि स्वमतं देहि । समये प्राप्तो ऽसि । अथासौ विहस्य प्राह । भोः ।। न युक्तम् एतत् । हंसमयूरकोकिलचकोरचक्रवाकहारीतसारसादिषु प्रधानेषु विद्यमानेष्व् अस्य दिवान्धस्य करालवदनस्य यद् अभिषेकः क्रियते । तन न मम मतम । यतः।। *वक्रनासं सुजिह्माक्षं । क्रूरम अप्रियदर्शनम् । अक्रुद्धस्येदृशं वक्तं । भवेत् क्रुद्धस्य कीदृशम् ॥६॥ 12
तथा।
18
स्वभावरौद्रम् अन्युग्रं ' क्रूरम् अप्रियवादिनम्।। उलूकं नृपतिं कृत्वा । का नु सिद्धिर् भविथति ॥६९॥ 15 अपरम । वैनतेये स्वामिनि सति किम् अनेन प्रयोजनम् । यछ् अपि गुणवान भवति । तथाप्य एकस्मिन सति नान्यो भूपः प्रशस्तः । उक्तं च ।।
एक एव हितार्थाय । तेजस्वी पार्थिवो भुवः।
युगान्त इव भास्वन्तो । बहवो ऽच विपतये ॥७०॥ तत् तस्यैव नाना यूयं परेषाम अगम्याः । उक्तं च । यतः। 1
गुरूणां नाममात्रे ऽपि । गृहीते स्वामिसंभवे । दुष्टानां पुरतः क्षेमं । तत्क्षणाद् एव जायते ॥७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org