________________
Book I. THE ESTRANGING OF FRIENDS;
40 Tale v: Crows and serpent.
Frame-story.
Tale vii: Lion and bare. कोटरे तत् कनकसूत्रं निक्षिप्य सुदूरतरम अवस्थिता । अथ राजपुरुषा यावत तं वृक्षम आरोहन्ति । तावत कोटरगतः कृष्णसर्पः प्रसारितभोग आस्ते । अथ तं लगुड प्रहारेर् हत्वा कनकसूत्रम् ।
आदाय याभिलषितं स्थानं गताः । वायसदंपती च ततः परं सुखेन वसतः ॥ अतो ऽहं ब्रवीमि । उपायेन हि तत् कुर्यात् । इति । तथा च ।
उपेक्षितः क्षीणबलो ऽपि शत्रुः प्रमाददोषात पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव
असाध्यतां व्याधिर व प्रयाति ॥१७१॥ तन न किंचिद् दह बुद्धिमताम् असाध्यम् अस्ति । इति । उक्तं च । यतः ।
यस्य बुद्धिर् बलं तस्य । निर्बुद्धेस तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः । शशकेन निपातितः ॥१७॥ करटक आह । कथम् एतत् । दमनकः कथयति ।
upa
॥ कथा ७ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे मदोन्मतो मन्दमतिनामा सिंहः । स चाजनम् एव *मृगोत्सादनं कुरुते । मृगस्य *दृष्टस्य न सहते । अथ तहनजाः सर्वे सारङ्गवराहमहिषगवयशशकादयो मिलित्वा 18 दीनानना महीतलावसक्तजानवः प्रणतशिरसः सविन यास तं मृगपति विज्ञपयितुम आरब्धाः। अलम् । देव । परलोकविरुवेनातिनृशंसेन *निष्कारणसर्वसत्वोत्सादनकर्मणा कृतेन । श्रूयते च। 1
एकस्य जन्मनो ऽर्थे । मूढाः कुर्वन्ति यानि पापानि।
जनयन्ति तानि दुःखं । तेषां जन्मान्तरसहस्रम्॥१७३॥ ar तथा। अपवादो भवेद् येन । येन विप्रत्ययो भवेत्।
नरके गम्यते येन । तद् बुधः कथम् आचरेत् ॥१७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org