SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ . 56 Book I. THE ESTRANGING OF FRIENDS; Tale viii: Weaver as Vishnu. अवान्तरे कोलिको नारायणाधिष्ठितः सुदर्शनाम आदिदेश । भने । मम युद्धायोत्थितस्य सर्व मङ्गलादि सज्जं क्रियताम् । इत्य् उक्ते कृतमङ्गल+विधिः सांग्रामिकालंकरणविभूषितो गोरोचना- 3 सितसिद्धार्थककुसुमादिकृत वन्दनो ऽभ्युदिते भगवति कमलाकरबान्धवे प्राचीदिग्वधूमुखतिल के सहसकिरणे वैजयिकेषु संग्रामतूर्येष्व् आहतेषु नगरान् निर्गत्य संग्रामभूमिं प्राप्ने राजनि यथा- 6 स्थानम् उभयवलेषु व्यूहिनेषु वृत्ते च पादातसंप्रहारे कौलिको गरुडम आरुह्य वितीर्णसुवर्णरत्नादिदानविधिर धवलगहाद उत्पत्य विहायस्तलं कुतूहलाविष्टैर् नगरजनैर् निरीक्ष्यमाणो " ऽभिवन्द्यमानश च नगराद् बहिः स्वसैन्यस्योपरि प्रौढनादं पाञ्चजन्यं शहम अपूरयत् । श्रुत्वा च शहशब्दं गजतुरगरथपदातयः क्षुभिताः सकृन्मू- 12 वम असकृत् कुर्वाणाः केचिद् विरसम आरसन्तः प्रपलायिताः । केचिन मूर्छाविहलतनवो भूमौ लुटिताः । केचिच् च भीता गगनतलनिहितस्तब्धदृष्टयः स्थिताः। 16 ___ ततश च कुतूहलाद् युद्धदर्शनाय समुपागनेषु सकलदेवेषु देवराजेन ब्रह्माभिहितः । ब्रह्मन । किम् अत्र कश्चिद् दैत्यो दानवो वा हन्तव्यः । येन स्वयं भगवान नारायणो नागारिम आरुह्य 18 युद्धायोपस्थितः । एवं चाभिहिले ब्रह्मणा चिन्तितम् । सुरारिसंघातनिपीतशोणितं न चक्रम उन्मुञ्चति मानुषे हरिः। करेण येन प्रपिनष्टि कुञ्जरान न तेन सिंहो मशकान प्रबाधते ॥२१७॥ vamsa vamsa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy