SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale ii: Marchant and king's sweep. 17 । कथा ३॥ अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम भाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्य नृप- 3 कार्य च कुर्वता तुष्टिं नीताः सर्वे तत्पुरवासिनो लोकाः । किं बहुना । न को ऽपि तादृक् केनापि दृष्टः श्रुतो वा चतुरः । अथवा साध्व् इदम उच्यते। . नरपतिहितका वेधतां याति लोके झनपदहितका स्यज्यते पार्थिवेन्द्रैः। - इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१०१॥ mali अथैवं वर्तमानस्य तस्य कदाचित् कन्याविवाहः संजातः । तत्र तेन समस्लाम तत्पुरनिवासिनो राजसंनिधिलोकाश् च संमानपूर्वम् 12 आमन्व्य भोजिना वस्त्रादिभिश् च सत्कृताः । ततो विवाहानन्तरं सान्तःपुरो राजा गृहम आनीयान्यर्चितः । अथ तस्य नरपतेर् गृहमार्जनकर्ता गोरभनामा । स तेन 15 गृहम आयातो ऽपि राजगुरुपुरतो ऽनुचितस्थाने समुपविशे दष्ट्रार्धचन्द्र दवा निःसारितः। सो ऽपि नाप्रभृत्य अपमानकलु. षितान्तःकरणो रागाव् अपि न शेते । वायं मया तस्य भाराडपने 18 राजप्रसादहानिः कर्तव्या । इति । अचिन्तयच च । अथवा किं ममतेम वृथा शरीरशोषेण । यतो न किंचिन मया तस्यापकर्तु शक्यो । अथवा साध्व् इदम उच्यते। यो ए अपकर्तुम अशः । कुष्यति किम असौ स तस्य निर्लज्जः। अपरितो ऽपि हि चमक । शकः किं भाष्ट्रवं भङ्गम् ॥१०२॥r . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy