________________
OR, THE LION AND THE BULL. Book I.
Tale ii: Marchant and king's sweep.
17
। कथा ३॥ अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम भाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्य नृप- 3 कार्य च कुर्वता तुष्टिं नीताः सर्वे तत्पुरवासिनो लोकाः । किं बहुना । न को ऽपि तादृक् केनापि दृष्टः श्रुतो वा चतुरः । अथवा साध्व् इदम उच्यते। .
नरपतिहितका वेधतां याति लोके झनपदहितका स्यज्यते पार्थिवेन्द्रैः। - इति महति विरोधे वर्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१०१॥ mali अथैवं वर्तमानस्य तस्य कदाचित् कन्याविवाहः संजातः । तत्र तेन समस्लाम तत्पुरनिवासिनो राजसंनिधिलोकाश् च संमानपूर्वम् 12 आमन्व्य भोजिना वस्त्रादिभिश् च सत्कृताः । ततो विवाहानन्तरं सान्तःपुरो राजा गृहम आनीयान्यर्चितः ।
अथ तस्य नरपतेर् गृहमार्जनकर्ता गोरभनामा । स तेन 15 गृहम आयातो ऽपि राजगुरुपुरतो ऽनुचितस्थाने समुपविशे दष्ट्रार्धचन्द्र दवा निःसारितः। सो ऽपि नाप्रभृत्य अपमानकलु. षितान्तःकरणो रागाव् अपि न शेते । वायं मया तस्य भाराडपने 18 राजप्रसादहानिः कर्तव्या । इति । अचिन्तयच च । अथवा किं ममतेम वृथा शरीरशोषेण । यतो न किंचिन मया तस्यापकर्तु शक्यो । अथवा साध्व् इदम उच्यते। यो ए अपकर्तुम अशः । कुष्यति किम असौ स तस्य निर्लज्जः। अपरितो ऽपि हि चमक । शकः किं भाष्ट्रवं भङ्गम् ॥१०२॥r .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org