SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; 106 Tale xxiii: Maid weds a serpent. Tale xxiv: Gods powerless against Death. श्रुत्वा *सर्वेर् एवोट्विग्रहृदयेस तस्या महत्तमैर् अभिहितम्। अपहियताम इयम अस्माद् ग्रहोपष्टम्भितबटुकात्। अथ तया कन्ययोक्तम्। अलम् अनया विडम्बनया । पश्यत । यतः। सकृज जल्पन्ति राजानः । सकुज जल्पन्ति साधवः ।। सकृत कन्याः प्रदीयन्ते। त्रीण्य एतानि सकृत सकृत् ॥३७९॥ किं च। कृतान्तविहितं कर्म । यद् भवेत् पूर्वनिर्मितम् । न शक्यम अन्यथा कर्तु । पुष्पकस्य सुरैर् यथा ॥३०॥ अथ ते सर्व एव पृच्छन्ति स्म । को ऽयं पुष्पको नाम । कन्या कथयति । ॥ कथा २४॥ आसीद् इन्द्रस्यानेकशास्त्रागाप्रतिहतबुद्धिः परमरूपलावण्यगुणोपेतः शुकः पुष्पको नाम । अथ कदाचिद् असौ महेन्द्रकरतले 12 स्पर्शसुखायायितशरीरो विविधसूक्तानि पठन स्वसेवासमये समायातं यमं दृष्ट्वापसृतः । सर्वैर् एवामरगणैः पृष्टः । किं भवान अमुं दृष्ट्वापक्रान्तः । इति । शुक आह । सर्वप्राण्यपकर्ता किलायम। 15 कथम् अस्मान नापक्रम्यते । इति श्रुत्वा तैः सर्वेस तद्भयोपशमायाभिहितो यमः । यत् किलास्महचनाद् अयं भवता शुको न मार्यः । यम आह । नाहं जानामि । अब कालः प्रभविष्णु: । 18 इति । एवं च तं गृहीत्वा कालसकाशं गत्वा पूर्वोक्तम् एवाब्रुवन। अथ कालोऽय् आह । मृत्युर् एतज जानाति । स एव भण्यताम्। अथैवम् अनुष्ठिते मृत्युदर्शनाद् एव शुकः पञ्चत्वम उपगतः । 21 ॥ तच च दृष्ट्वा सर्वैर् एवाकुलीभूतमनोभिर् यम उक्तः । को ऽसौ । वृत्तानाः । ततो यमो ऽब्रवीत् । मृत्युदर्शनाद् एव मरणं निबद्धम { आसीद् अस्य । इति श्रुत्वा स्वस्थानं जग्मुः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy