SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale viii: Weaver as Vishnu. sali यस्मिन् मित्रे विश्वसेन मातरीव तद् वै मित्रं संगतानीतराणि ॥ २०९ ॥ पुनश च ते नेङ्गितज्ञेन हस्तेन हृदयादि परामृश्योक्तम् । वयस्य' यथा : तर्कयामि तथा न ते ज्वरकृता किं तु स्मरकृतेयन अवस्था' इति । यदा च तस्यानेन स्वयम् एव वाक्यावसरः कृतः । तदासाव् उपविष्टो भूत्वा श्लोकम् अपठत् । Jain Education International स्वामिनि गुणान्तरज्ञे' गुणवति भृत्ये ऽनुवर्तिनि कलचे । मित्रे चानुपचर्ये । निवेद्य दुःखं सुखी भवति ॥ २१० ॥ इत्य् उक्त्वा सर्व राजपुत्रीदर्शनात् प्रभृति स्ववृत्तान्तम् आख्या- ' तवान् । ततश् च रथकारेण संचिन्त्याभिहितम् | क्षत्रियो ऽसौ राजा ' त्वं च वैश्यः सन्न अधर्माद् अपि न विभेषि । ततो ऽसौ प्राह । क्षत्रियस्य तिस्रो भार्या धर्मतो भवन्त्य् एव । तद् एषा 12 कदाचिद् * वैश्यासुता भविष्यति । तद् अनुरागो ममास्याम् । उक्तं च । असंशयं क्षत्रपरिग्रहक्षमा यद् *आर्यम् अस्याम् अभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु 49 är For Private & Personal Use Only 6 vamsa 18 प्रमाणम् अन्तःकरणप्रवृत्तयः ॥ २११ ॥ ततो रथकारस् तस्य निश्चयं विज्ञायावदत् । वयस्य । किम् अधुना कर्तव्यम् । कौलिक आह । किम् अहं जानामि त्वयि भित्रे यद् अभिहितं मया । इत्य् उक्ता तूष्णीम् अभूत् । ततो रथकारस् तम् आह । उत्तिष्ठ । स्नात्वा भुङ । त्यज नैराश्यम् । अहं ते तम् उपायं करिष्यामि येन तया * सहाहीनकालं त्वं संभोगसुखम् अनुभवि - ष्यसि । इति । 1 15 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy