SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Book v. THE FRUITS OF RASHNESS%3B 282 Tale viii: A pe's revenge. Tale ii : Four treasure-seekers. । एतद् आकर्ण्य राजा शोकाविष्टम् त्वरित पदं *यथायातं प्रतिनिवृत्तः । इति । अथ तस्मिन भूपतौ गते राक्षसः सुतृप्तो जलान् नुिष्क्रम्य सानन्दम इदम आह । ___ हतः शत्रुः कृतं मित्रं । रत्नमाला न हारिता । नालेन पिबता तोयं । भवता साधु वानर ॥६५॥ । अतो ऽहं ब्रवीमि । यो लौल्यात् कुरुते कर्म । इति । । सुवर्णसिद्धः पुनर् अय् आह । भोः । प्रेषय माम् । स्वगृहं गच्छामि । चक्रधरः प्राह । कथं माम् एतदवस्थं मुल्ला यास्यसि । उक्तं च। यस त्यता सापदं मित्रं । याति निष्ठुरतां वहन। कृतघ्रस तेन पापेन । नरके गच्छति ध्रुवम् ॥६६॥ सुवर्णसिद्धः प्राह । भोः । सत्यम् एतत् । यदि गम्यस्थाने शक्ति- 12 युक्तस त्यजति । एतच् च मनुष्याणाम् अगम्यस्थानम् । नास्ति च कदाचिद् अपि शक्तिर उन्मोचयितुम् । अपरम । यथा यथा तव चक्रनमणवेदनया मुखविकारं पश्यामि । तथा तथा जा- 15 नामि । *यद् द्राग् इतः स्थानाद् गच्छामि । मा कथंचिद् अय् अस्माकम् अय् अनर्थो ऽयं भविष्यति । इति । अथ साध्व् इदम उच्यते। यादशी वदनच्छाया। दश्यते तव वानर । गृहीतो ऽसि विकालेन । यः परैति स जीवति ॥६७॥ चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् । 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy