________________
OR, THE LION AND THE BULL. Book I.
85 Tale xv: Strand-bird and sea.
Tale xvi: Two geese and tortoise.
मित्राणां हितकामानां । न करोतीह यो वचः।।
स कूर्म इव दुर्बुद्धिः । काष्ठा भ्रष्टो विनश्यति ॥३२५॥ टिटिभ आह । कथम् एतत् । साब्रवीत् ।
॥ कथा १६ ॥ अस्ति कस्मिंश्चित् सरसि कबुग्रीवो नाम कच्छपः । तस्य च सुहृदो संकटविकटनामानौ वो हंसौ । अथ कालपर्यायाद् द्वादश- 6 वार्षिक्य अवृष्टिर् आपतिता। ततस तयोर ईदशं चिते संजातम। क्षीणतोयं जातम् इदं सरः । अन्यं जलाशयं गच्छावः । इति । किं पुनश चिरपरिचितम् इदं प्रियमित्रं कसुग्रीवम् आमन्त्र यावहे । ' तथानुष्ठिते कच्छपेनाभिहितम् । कस्मान ममामन्त्रणं क्रियते । अहं हि जलचरः । इहाद्य स्वल्पजलत्वाद् युवयोर् वियोगदुःखाच च विनष्ट एवाचिराद् अस्मि । नट् यदि मयि कश्चित् स्नेहो 12 ऽस्ति । ततो माम अस्मान मृत्युमुखात चातुम अर्हथः । किं तु युवयोस तावद आहारवैकल्यम एव केवलम अस्मिन स्वल्पोदके सरसि । सद्य एव ममात्र मरणम् । तच चिन्यताम आहारमा- 15 णवियोगयोः किं गरीयः । इति । ततस ताभ्याम् अभिहितम् । असमर्थाव् आवाम् अपक्षिणं जलचरं त्वां सह नेतुम् । कछपो ऽब्रवीत् । *अस्त्य् उपायः । समानीयतां यष्टिकाष्ठखण्डम् एकम् । 18 तथानुष्ठिते यष्टि खण्डं मध्ये *दन्तसंदंशेन धृत्वोवाच । एनं चञ्चा सुदृढम् उभयपार्श्वयोर् गृहीत्वोडीय गम्यतां व्योममार्गेण समगतिभ्यां युवाभ्याम् । यावद् अन्यो विशिष्टजलाशयः । इति । अथ 21 ताव ऊचतुः । अपायलक्षणो ऽयम उपायः। यदि कथम अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org