________________
Book I. THE ESTRANGING OF FRIENDS; Tale xvi: Two geese and tortoise. Tale xv: Strand-bird and sea.
Tale xvii: Three fishes..
1
स्वल्पालापम् अपि करोषि । तदा यष्टिग्रहाच् च्युतः सुदूरात् पतितः खण्डशो भविष्यसि । कच्छप आह । मम खलु मौनव्रतम् अद्यप्रभृति यावद् आकाशगमनम् । अथ तथानुष्ठिते कथं कथम् अपि ताभ्यां हंसाभ्यां जलाशयाद् आसन्न नगरोपरिभागेन तथा नीयमानं कच्छपं दृष्ट्वा । किम् इदं शकटसदृशं वियता पक्षिभ्यां नीयते ' इत्य् अधस्ताज् जनकलकलारवः समुत्थितः । तं च ० कच्छपः श्रुत्वासन्नमृत्युश चापलाद् अब्रवीत् । एष लोकः किं प्रलपति । इति ब्रुवन् वाक्समम् एव चाश्रयान् मूर्खः परिभ्रष्टो भूमौ निपतितः । तत्कालम् एव मांसार्थिना लोकेन तीक्ष्णशस्त्रैः खण्डशो विभक्तः इति ॥
अतो ऽहं ब्रवीमि । मित्राणां हितकामानाम् । * इति । पुनश चाब्रवीत् ।
अनागतविधाता च ' प्रत्युत्पन्नमतिश च यः । द्वाव् एतौ सुखम् एधेते । यद्भविष्यो विनश्यति ॥ ३२६ ॥ टिट्टिभ आह । कथं चैतत् । सा कथयति ।
Jain Education International
86
For Private & Personal Use Only
9
12
॥ कथा १७ ॥
कस्मिंश्चिन् महाहूदे महाकायास् त्रयो मत्स्याः प्रतिवसन्ति स्म ' तद् यथा । अनागतविधाता प्रत्युत्पन्नमतिर् यद्भविष्यः । इति । 18 तत्र यो ऽसाव् अनागतविधाता । तेनोदकतीरान्ते कदाचिद् अतिक्रमतां मत्स्यबन्धिनां च वचनम् अनुश्रुतम् । यथा । बहुमत्स्यो ऽयं हृदः । अत्र श्वो मत्स्यबन्धनं कुर्मः । तच् च श्रुत्वा नाग- 21 तविधात्रा चिन्तितम् । न शोभनम् आपतितम् । अवश्यम् एते
15
www.jainelibrary.org