SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ on, THE LION AND THE BULL. Tale xvil: Three fishes. 3 श्वः परश्वो वाचागन्तारः । तद् अहं प्रत्युत्पन्नमतियद्भविष्यौ गृहीत्वान्यम् अविच्छिन्नस्रोतसं हृदं संश्रयामि । ततस् ताव् आहूय पृष्टवान् । तत्र प्रत्युत्पन्नमतिर् अब्रवीत् । चिरसेवितो ऽयं हृदो न शक्यत एकपद एव परित्यक्तम् । यद्य् अत्र मत्स्यजीविनः समागमिष्यन्ति । तदाहं तत्समयोचितकर्मणा केनाप्य् आत्मानं रक्षयिष्यामि । यद्भविष्यस् त्व् आसन्नमृत्युर् आह । सन्त्य् अन्ये ऽपि ० विपुलतरा हृदाः । को जानाति यद् अत्रागमिष्यन्ति वा न * वेति । तन् न युक्तम् एतावच्छ्रवणमात्रेणापि जन्महूदं परित्यक्तुम् । उक्तं च ' यतः । 1 • सर्पाणां दुर्जनानां च परच्छिद्रानुजीविनाम् । अभिप्राया न सिध्यन्ति । तेनेदं वर्तते जगत् ॥ ३२७॥ Book I. Tale xv: Strand bird and sea. Jain Education International तस्मान् मया न गन्तव्यम् । * एष निश्चयः । इति । एवं तौ तच 12 स्थिरौ मत्वानागतविधातान्यजलाशयं गतः । अन्येद्युश चापयाने तस्मिन् * परिजनसमेतैर् मत्स्यबन्धैर् अन्तः स्रोतो निरुध्य जालं प्रक्षिप्य निःशेषमत्स्यानां बन्धः कृतः । एवं स्थिते प्रत्युत्पन्नमतिर मृतरूपं * जालस्यान्तर् आत्मानं दर्शितवान् । तैश च ' स्वयम् एव मृतो ऽसौ महामत्स्यः । इति मत्वा जालाद् आकृष्य तटे स्थापितः । ततो ऽसौ भूयो जलाशयं प्रविष्टः । यद्भविष्यस् तु 18 | जालविवरविनिहितमुखः समुल्ललन्न् अनेकलगुडमहारजर्जरितशरीरः पञ्चत्वम् उपनीतस् तैः ॥ अतो ऽहं ब्रवीमि । अनागतविधाता च । इति । टिट्टिभ आह । भद्रे किं मां यद्भविष्यवन् मन्यसे । " वाजिवारणलोहानां । काष्ठपाषाणवाससाम् । नारीपुरुषतोयानां दृश्यते महद् अन्तरम् ॥ ३२८ ॥ 1 87 For Private & Personal Use Only 15 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy