SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 103 OR, THE LION AND THE BULL. Book I. Tale xxii: King, minister, and false monk. प्रतिपन्ना आटविका राजानः । तेषां च मध्ये विन्ध्यको नामाटविकः । तस्य विनयोपदेशे देव एव प्रमाणम् । एवं च श्रुत्वा राजा बलभद्रसचिवम आहूय तेषां नियहाथै प्रेषितवान् । अथ : गतवति तस्मिन् नग्नश्रवणकस तां पुरीम उष्णकालावसाने प्रविष्टः । कतिपयैश च दिवसः प्रश्नव्याकरणहोराशकुनज्ञानल अंद्रेक्काणनवांशहादशांशशिशछायानष्टमुष्टिधातुमूलजीवचि-6 न्ताचुलुकमाषकादिज्योतिष्कप्रकारैर् असो सर्वम एव जनपदं क्रीतम् इवात्मीकृतवान् । अन्यदा जनपरंपरया तत् स्वरूपं श्रुत्वा राज्ञा कौतुकेन स्वकीयावासम आनीतः कृतासनपरियहश च पृष्टः । सत्यम । किलाचार्याः परचित्तवेतारः। ततः सो ऽब्रवीत् । फलैर् ज्ञास्यति भवान । एवम् उचितकथाभिः परं कौतुकम् उपनीतो ऽसौ राजा । एकदा च समुचितागमनकालम अतिक्र- 12 म्यापराहूसमये राजभुवनम् अनुप्रविश्याह । भो राजन् । प्रियं प्रियम आवेदयामि । अहम अद्य प्रभाते मठिकाभ्यन्तर एव कायम इमं निक्षियान्येन सुरलोकयोग्येन शरीरेण । सर्वामरजनी 15 माम् अनुस्मरतीति । अतो ऽहं स्वर्ग गतः पुनर् आगतश च । तन सुरैर् उक्तम् । यथा । अस्मवचनाद् असो पार्थिवः कुशलं प्रष्टव्यः । इति श्रुत्वा परमकौतुकजनितविस्मयो राजाब्रवीत् । 18 कथम् । आचार्य । स्वर्ग गच्छति भवान । असाव् आह । महाराज । सर्वदिनेषु स्वर्ग गछामि । इति श्रद्दधानः स राजा . जडमतिः सर्वाण्य अपि राज्यप्रयोजनान्य् अन्तःपुरकृत्यानि च 21 शिथिलीकृत्य तत्परः संवृत्तः । अचान्तरे हतकण्टकम् अटवीराज्यं कृत्वा राजपादान्तिकम अनुप्रविष्टो बलभद्रः। पश्यति च स्वामिनम् एकान्तोन्तिमन्त्रिमण्डलं तेनैव ननश्रवणेन सहकान्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy