SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; 102 Tale xxii: King, minister, and false monk. Frame story. upa किं च। परुषे हितम अन्वेष्यं । तच च नास्ति विषं हि तत् । मधुरे शायम अन्वेष्यं । तच च नास्त्य अमृतं हि तत् ॥३७२॥ यद् अपि च परसुखविभूत्योर दर्शनाद दुःखितो ऽसि । तद् अप्य असाधु । लब्धस्व मिचेष्व एवं न वर्तितुम उचितम् । यतः। शायेन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम। सुखेन विद्यां परुषेण नारी . . वाञ्छन्ति ये व्यक्तम् अपण्डितास ते ॥३७३॥ तथा। यैव मृत्यगता संपद् । विभूतिः सैव भूपतेः। रत्नोद्भासिभिर् उद्भूतैः । कस तरङ्गैर् *विनोदधिः ॥३७४॥ तथा च । यः स्वामिलब्धप्रसादो भवति । सुतरां स विनीतः स्यात् । उक्तं च । यथा यथा प्रसादेन । भर्ता भृत्ये प्रवर्तते । तथा तथा सशङ्कस्य । गतिर् निमास्य शोभते ॥३७५॥ त्वं तु लघुप्रकृतिर् असि । उक्तं च। महान प्रणुनो न जहाति धीरतां न कूलपातैः कलुषो महोदधिः। लघोर विकारस तनुनापि हेतुना चलन्ति दर्भाः शिथिले ऽपि मारते ॥३७६ ॥ vamsa 18 अथवा स्वामिन एवायं दोषः । यद युष्मद्विधे मन्त्रिमात्रव्यपदेशजीविनि षाडण्योपायात्यन्तबाटे त्रिवर्गप्राप्त्यर्थम् असमीक्ष्य मन्त्रयते। साध चेदम उच्यते । चित्रचाटुकरैर् भृत्यैर् । अनायासितकार्मुकैः । ये रमन्ते नृपास तेषां । रमन्ते रिपवः श्रियम् ॥३७७॥ मुष्ठ खल्व इदम् आख्यानकम आख्यायते । उक्तं च । नमः श्रवणको दग्धः। पार्थिवो ऽभिमुखीकृतः। आत्मा चैवोन्नतिं नीतो। बलभद्रेण मन्त्रिणा ॥३७८ ॥ दमनक आह। कथम् एतत् । करटकः कथयति। ॥ कथा २२॥ अस्ति कोशलेषु जनपदेष्व् अयोध्या नाम नगरी । तस्यां चानेकप्रणतसामन्तमुकुटालीढपादपीठः सुरथो नाम राजा । तस्य कदाचिद् वनपालकेनागत्य निवेदितम् । स्वामिन । सर्वे वि- 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy