________________
OR, THE LION AND THE BULL. Book I.
109 Talexxvi: Good-heart and Bad-heart.
Frame-story.
साधु चेदम उच्यते।
प्रज्ञयातिविसारिण्या। यो धनेन बलेन वा।
धुरं वहति गोत्रस्य । जननी तेन पुचिणी ॥३८७॥ अपि च। आपातमाचसौन्दर्य । कुत्र नाम न विद्यते ।
अत्यन्तप्रतिपत्त्या तु । दुर्लभो *लिंकृतो जनः ॥ ३८८॥ अथवा साधु चेदम उच्यते।
धर्मबडिर अबडिश च । द्राव एतौ विदिती मम।
तनयेनातिपाण्डित्यात् । पिता *धूमेन मारितः ॥३८९॥ दमनक आह । कथम् एतत् । सो ऽब्रवीत्।
॥ कथा २६ ॥ अस्ति । कस्मिंश्चिन नगरे वणिक्युबौ धर्मबुद्धिदुष्टबुद्धिनामानौ सुहृदाव् आस्ताम् । तौ चार्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं 12 गतौ । अथ यो धर्मबुद्धिनामा । तेन स्वभाग्योदयवशात् कस्यापि साधोः पूर्वस्थापितं कलशगतं दीनारसहस्रं प्राप्तम् । स तु दुष्टबुविना सह संप्रधार्य । कृतार्थाव् आवाम । स्वदेशं गच्छावः । इति 15 निश्चित्य द्वाव् अपि प्रत्यागतो। स्वाधिष्ठानसमीपे च धर्मबुद्धिनाभिहितम । भद्र । अर्धविभागस त्वय्य् आगच्छति । तद् गृहाण । येनाधुना स्वगृहं प्राण मित्रामित्रसमक्षम उज्ज्वलं व्यवहरि- 13 ष्यामः । अथ दुष्टबुद्धिः कुटिलहृदयतया स्वार्थपुष्टये तम आह । भद्र । यावद् आवयोर् अयम् अर्थः सामान्यः । तावद् अव्यवछिन्नः स्नेहसद्भावः । तत एकैकं शतं गृहीत्वा शेषं भूमौ निक्षिप्य 1 स्वगृहं प्रविशावः । यतो ऽस्यार्थस्य हासवृद्धिभ्यां पुण्यपरीक्षा कृता भवति । ततो धर्मबुद्धिना स्वभावार्यतया तदन्तर्गतदुष्टाभिप्रायम अविज्ञाय तथेति प्रतिपन्ने तौ वाव अपि किंचिद् आदाय 24 शेषं भूमौ सुगुप्नं कृत्वा नगरान्तः प्रविष्टौ । अथ दुष्टबुद्धिर् असद्ध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org