________________
Book v. THE FRUITS OF RASHNESS;
270 Tale iv: Thousand-wit, &c. Tale il: Four treasure-seekers. Tale v: Ass as singer.
४ एवम उक्त्वा मण्डूको रात्रिम आसाद्यान्यं जलाशयं गतः। अथान्येद्यस तैर यमकिंकराभैर मत्स्यबन्धिभिः प्रभात आगत्य जालैर् आच्छादितो हृदः । सर्वे ऽपि मास्यकूर्ममण्डूककर्कटादयो । जलचरा जालैर् निबध्य गृहीताः । तौ च शतबुद्धिसहस्रबुद्य् आत्मानं गतिविशेषैर् अपि रक्षन्तौ जाले पतितो व्यापादितौ च । अथापराह्मसमये हृष्टास ते धीवरा गृहं प्रति प्रस्थिताः ।। शतबुद्धिर् गुरुत्वाद् एकेन शिरसि कृतः । अपरेण रज्जुबद्धः । सहस्रबुद्धिर् नीयते । ततश च वापीकण्ठस्थितेन मण्डूकेनाभिहितं । पुरः स्वपत्न्याः। पश्य पश्य प्रिये।
शतबुद्धिः शिरःस्थो ऽयं । लम्ते च सहस्रधीः ।
एकबुद्धिर् अहं भद्रे । क्रीडामि विमले जले ॥३६॥ है अतो ऽहं ब्रवीमि । नैकान्तेन बुद्धिर् अपि प्रमाणम् । 12 इति । सुवर्णसिद्ध आह । यद्य् अय् एतद् अस्ति । तथापि मित्रवचनम अनुल्लङ्घनीयम । परं किं क्रियते । मया निवारितो १ऽपि न स्थितो ऽतिलौल्या विद्याहंकाराच् च । अथवा साध्व् 15 इदम् उच्यते।
साधु मातुल गीतेन । वारितो न मया स्थितः।
अपूर्वो ऽयं मणिर् बद्दः । संप्राप्तं गीतलक्षणम् ॥३७॥ 18 चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् ।
॥ कथा ५॥
अस्ति कस्मिंश्चिद् अधिष्ठान उद्धतो नाम गर्दभः । स च दिवा 21 रजकगृहे भारोहहनं कृत्वा रात्री स्वेच्छया पर्यटति । अथान्यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org