________________
Book III. THE WAR OF THE CROWS AND THE OWLS. Frame story: War of crows and owls.
अथासौ तद्वचनम् आकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाष्ठिकां चञ्च्चयेण गृहीत्वा गुहाद्वारं प्राप्य स्थिरजीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्तातवाक्यानि स्मरन्तः कुम्भीपाकन्यायम् आपन्नाः । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस् तद् एव न्यग्रोधपादपदुर्ग जगाम ।
ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनम् अपृच्छत् । तात । कथं त्वया शत्रुमध्ये गतेन कालो यापितः । यतः ।
6
वरम् अग्नौ प्रदीप्ते *तु । प्रपातः पुण्यकर्मणाम् । न चरिजनसंसर्गे । मुहूर्तम् अपि सेवितः ॥ २०१ ॥ तद् आकर्ण्य स्थिरजीव्य् आह । भद्र ।
उपनतभयैर् यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा । करिकरनिभौ ज्याघाताङ्को महास्त्रविशारदौ रचितवलयैः स्त्रीवद् बद्दौ करौ हि किरीटिना ॥ २०२ ॥ शक्तेनापि सदा नरेन्द्र विदुषा कालान्तरापेक्षिणा वास्तव्यं खलु वाक्यवज्रविषमे क्षुद्रे ऽपि पापे जने । दवव्यग्रकरेण धूममलिनेनायासयुक्तेन च भीमेनातिबलेन * मत्स्यभवने किं नोषितं सूदवत् ॥ २०३ ॥ यद् वा तद् वा विषमपतितं साधु वा गर्हितं वा कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीवस्फुरदुरु गुणास्फालनक्रूरपाणिर् नासी लीलानटनविलसन्मेखलः सव्यसाची ॥ २०४ ॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थेयं समीक्ष्य क्रमम् । देवेन्द्रद्रविणेश्वरान्तकसमैर अप्य् अर्चितो भ्रातृभिः किं क्लिष्टं सुचिरं चिदण्डम् अवहच् छ्रीमान न धर्मात्मजः ॥ २७५ ॥ रूपाभिजनसंपन्नी * कुन्तीपुत्रौ बलान्विती ।
गोकर्म संख्या व्यापारे विराटप्रेष्यतां गती ॥ २०६ ॥ रूपेणाप्रतिमेन यौवनगुणैर् वंशे शुभे जातया
कान्त्या श्रीर् इव याच सापि विदशां कालक्रमाद् आगता । सैरन्ध्रीति गर्वितं युवतिभिः साक्षेपम् आज्ञप्तया
Sardu
द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् ॥ २०७ ॥ मेघवर्ण आह । तात । असिधाराव्रतम् इव मन्ये यद् अरिणा सह संवासः । सो ऽब्रवीत् । एवम् एतत् । परं न तादृग मूर्खसमागमः कापि मया दृष्टः । न न महाप्राज्ञम्
Jain Education International
For Private & Personal Use Only
hari
Sardu
220
sürdü
9
12
15
18
manda 21
24
27
30
www.jainelibrary.org