SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 155 Frame-story: Dove, inouse, crow, tortoise, and deer. vasa वल्मीकशृङ्गसदृशं च सदा नगेन्द्र लक्ष्मीः स्वयं तम् उपयाति न दीनसत्त्वम् ॥१२२॥ अपरं च। नात्युच्चं मेरुशिखरं । नातिनीचं रसातलम् । व्यवसायद्वितीयानां । नात्यपारी महोदधिः ॥ १२३॥ अथवा। सधन इति को मदस ते । गतविभवः किं विषादम उपयासि । करकलितकन्दुकसमाः । पातोत्पाता मनुष्याणाम् ॥ १२४ ॥ तत् सर्वथा जलबुद्वदा वास्थिराणि यौवनानि धनानि च । यतः। मेघच्छाया खलप्रीतिर । *नवसस्यानि योषितः । किंचित्कालोपभोग्यानि । यौवनानि धनानि च ॥१२५।। तद् बुद्धिमता चञ्चलं धनम् आसाद्य दानभोगाभ्याम् एव सफलतां नेयम्। उक्तं च । आयासशतलब्धस्य । प्राणेभ्यो ऽपि गरीयसः। गतिर एकव वित्तस्य । दानम् अन्या विपत्तयः ॥१२६॥ अपरं च। न ददाति यो न भुते । सति विभवे नैव तस्य तद् वित्तम् । कन्यारत्नम व गृहे । तिष्ठत्य अर्थे परस्यैव ॥ १२७॥ तथा च। अतिसंचयलुब्धानां। वित्तम् अन्यस्य कारणे । अन्यैः संचीयते यत्नात् । क्षौद्रम अन्यैश च पोयते ॥१२८ ॥ तत् सर्वथा *देवम् एवात्र कारणम् । उक्तं च । संग्रामे प्रहरणसंकटे गृहे वा दीप्तानौ गिरिविवरे महोदधौ वा। सपैर् वा सह वसताम् उदीर्णवक्तैर् नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १२९ ।। pralia तद् भवान् यद् अरोगः संतुष्टश् च । स एव परमो लाभः । उक्तं च। सप्तद्वीपाधिपस्यापि । तृष्णा यस्य विसर्पिणी। दरिद्रः स तु विज्ञेयः । संतुष्टः परमेश्वरः ॥ १३०॥ किं च। दानेन तुल्यो निधिर् अस्ति नान्यः संतोषतुल्यं धनम् अस्ति किं वा। विभूषणं शीलसमं कुतो ऽस्ति लाभो ऽस्ति नारोग्यसमः पृथिव्याम् ॥१३१॥ upa न चेतन मन्तव्यम् । अर्थच्युतः कथम् अहं वर्तिष्ये । यतो वित्तं हि विनाशि । स्थिरं पौरुषम् । उक्तं च। सकृत् कन्दुकपातं हि । पतत्य् आर्यः पतन्न अपि। कातरस तु पतत्य एव । मृत्पिण्डपतनेन हि ॥ १३२॥ 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy