________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 155
Frame-story: Dove, inouse, crow, tortoise, and deer.
vasa
वल्मीकशृङ्गसदृशं च सदा नगेन्द्र
लक्ष्मीः स्वयं तम् उपयाति न दीनसत्त्वम् ॥१२२॥ अपरं च। नात्युच्चं मेरुशिखरं । नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां । नात्यपारी महोदधिः ॥ १२३॥ अथवा। सधन इति को मदस ते । गतविभवः किं विषादम उपयासि ।
करकलितकन्दुकसमाः । पातोत्पाता मनुष्याणाम् ॥ १२४ ॥ तत् सर्वथा जलबुद्वदा वास्थिराणि यौवनानि धनानि च । यतः।
मेघच्छाया खलप्रीतिर । *नवसस्यानि योषितः ।
किंचित्कालोपभोग्यानि । यौवनानि धनानि च ॥१२५।। तद् बुद्धिमता चञ्चलं धनम् आसाद्य दानभोगाभ्याम् एव सफलतां नेयम्। उक्तं च ।
आयासशतलब्धस्य । प्राणेभ्यो ऽपि गरीयसः।
गतिर एकव वित्तस्य । दानम् अन्या विपत्तयः ॥१२६॥ अपरं च। न ददाति यो न भुते । सति विभवे नैव तस्य तद् वित्तम् ।
कन्यारत्नम व गृहे । तिष्ठत्य अर्थे परस्यैव ॥ १२७॥ तथा च। अतिसंचयलुब्धानां। वित्तम् अन्यस्य कारणे ।
अन्यैः संचीयते यत्नात् । क्षौद्रम अन्यैश च पोयते ॥१२८ ॥ तत् सर्वथा *देवम् एवात्र कारणम् । उक्तं च ।
संग्रामे प्रहरणसंकटे गृहे वा दीप्तानौ गिरिविवरे महोदधौ वा। सपैर् वा सह वसताम् उदीर्णवक्तैर् नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १२९ ।।
pralia तद् भवान् यद् अरोगः संतुष्टश् च । स एव परमो लाभः । उक्तं च।
सप्तद्वीपाधिपस्यापि । तृष्णा यस्य विसर्पिणी।
दरिद्रः स तु विज्ञेयः । संतुष्टः परमेश्वरः ॥ १३०॥ किं च। दानेन तुल्यो निधिर् अस्ति नान्यः
संतोषतुल्यं धनम् अस्ति किं वा। विभूषणं शीलसमं कुतो ऽस्ति लाभो ऽस्ति नारोग्यसमः पृथिव्याम् ॥१३१॥
upa न चेतन मन्तव्यम् । अर्थच्युतः कथम् अहं वर्तिष्ये । यतो वित्तं हि विनाशि । स्थिरं पौरुषम् । उक्तं च।
सकृत् कन्दुकपातं हि । पतत्य् आर्यः पतन्न अपि। कातरस तु पतत्य एव । मृत्पिण्डपतनेन हि ॥ १३२॥
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org