________________
47
OR, THE LION AND THE BULL. Book. I.
Tale vill: Weaver as Vishnu.
upa
12
तृमयीर् अपश्यत् । दीर्घान उष्णांश च निःश्वासान मुञ्चमानो ऽनास्तीर्णायाम् एव खदायां निपत्य स्थितः । ताम् एव यथादृष्टां निरूपयंश् चिन्तयंश् चावतिष्ठते स्म । लोकं चापठत्। यत्राकृतिस तत्र गुणा वसन्ति नेतद् धि सम्यक् कविभिः प्रणीतम् । येनातिचार्वङ्गय अपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥१९॥ अथवा। एकम् उत्कण्ठया व्याप्तम् । अन्य दयितया हृतम् ।
चैतन्यम् अपरं धत्ते । कियन्ति हृदयानि मे ॥१९९॥ अथवा।
यदि सर्वस्य लोकस्य । गुणाः कल्याणकारिणः । तत् कथं मृगशवाक्ष्या । गुणयोगो दुनोति माम् ॥२००॥ यो यत्र नाम निवसति । करोति परिरक्षणं स किल तस्य । मुग्धे निवससि हृदये । दहसि च सततं नृशंसासि ॥२०१॥ x 16 रागी बिम्बाधरो ऽसौ स्तनकलशयुगं यौवनारूढगर्व नीचा नाभिः प्रकृत्या कुटिलकम अलकं स्वल्पकश् चापि मध्यः। कुर्वन्व एतानि नाम प्रसभम् इह मनश्चिन्तितान्य आशु खेदं 18 यन मां तस्याः कपोलो दहत इति मुहुः स्वच्छको तन न
युक्तम् ॥२०२॥ rag मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्दै तस्याः पयोधरयुगे रतखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती स्वप्स्यामि किं क्षणम् अहं क्षणलब्धनिद्रः ॥२०३॥
vasa
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org