SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 263 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale li: Four treasure-seekers. तथा। गोष्ठिककर्मनियुक्तः । श्रेष्ठी चिन्तयति चेतसा हृष्टः । __ वसुधा वसुसंपूर्णा । प्राप्ता हि मया किम् अन्येन ॥२३॥irs अपरम्। पण्यानां गान्धिकं पण्यं । किम अन्यैः काञ्चनादिकैः । गृह्यते हि यद् एकेन । तत् सहस्रेण दीयते ॥२४॥ देशान्तरभाण्डानयनं वितवताम एवार्हति । उक्तं च । येषां स्याद् विपुलं वित्तं । श्रयन्ते ये ऽपि दूरतः । ते ऽथैर् अर्थान निबधन्ति । गजैर् इव महागजान ॥२५॥ " द्विगुणं त्रिगुणं वितं । क्रयविक्रयकोविदाः । प्राप्नुवन्य उद्यमाल लोके । दूरदेशान्तरं गताः ॥२६॥ किं च। सुभीताः परदेशेभ्यो । बहालस्याः प्रमादिनः । स्वदेशे निधनं यान्ति । काकाः कापुरुषा मृगाः ॥२७॥ इति । एवं संप्रधार्य देशान्तरगमनं च निश्चित्य गृहं सुहृज्जनं च 11 परित्यज्य चत्वारो ऽपि प्रस्थिताः । अथवा साध्व् इदम उच्यते ।। सत्यं परित्यजति मुञ्चति बन्धुवर्ग शीघ्रं विहाय जननीम् अपि जन्मभूमिम। संत्यज्य गच्छति विदेशम् अनिष्टलोकं विताकुलीकृतमतिः पुरुषः किम अन्यत् ॥२८॥ एवं च क्रमेणावन्तिविषयं प्राप्ताः । तत्र च सिमाजले स्नात्वा 21 श्रीमहाकालदेवं च प्रणम्य यावद् अयतो गच्छन्ति । तावद् भैरवानन्दो नाम योगीन्द्रः संमुखो बभूव । तं च ब्राह्मणोचितविधिना संभाय ते सर्वे तेनैव सह तदीयं मठायतनं जग्मुः। अथ । 13 Vasa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy