SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Book IV. THE LOSS OF ONE'S GETTINGS : Tale viii: Adulteress tricked by paramour. 1 क्रियताम् । इत्य् उक्वा शेषं वित्तम् आदाय पुनर् अप्य् आह । भद्रे परिधानाच्छादनवस्त्रम् अपि समर्पय । येन जलमध्ये निःशङ्का व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्रयुगलं चादाय यथाचिन्तितविषयं गतः । गृध्रेणापहृतं मांसं । मत्स्यो ऽपि सलिलं गतः । मत्स्यमांसपरिभ्रष्टे । किं नु पश्यसि जम्बुकि ॥५१॥ 6 सापि कण्ठनिवेशितहस्तयुगला सोडेगा नदीतीरे यावद् उपविष्टा तिष्ठति । तावत् काचिच् छृगालिका गृहीतमांसपि - रिडका तचाजगाम । आगत्य च यावत् पश्यति । तावन् नदीतीरे महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । तं च दृष्ट्वा सा मांसपिण्डम् उत्सृज्य तं मत्स्यम् अभिनयौ | अचान्तर आकाशात् को ऽपि गृधस् तं मांसपिण्डम् आदायोत्पपात । मत्स्यो ऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । अथ सा नृगालिका व्यर्थश्रमा गृध्रम् अवलोकयन्ती नग्निकया सस्मितम् 12 अभिहिता । Frame-story. तच्छ्रुत्वा शृगालिका ताम् अपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासम् आह । यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । · नाभूज् जारो न भर्ता च जले तिष्ठसि ननिके ॥ ५२ ॥ Jain Education International मित्रं चामिचतां यातम् । अपरं मे प्रिया मृता । गृहम् अन्येन च व्याप्तं । किम् अद्यापि भविष्यति ॥ ५३ ॥ 250 For Private & Personal Use Only एवं तस्य कथयतः पुनर् अन्येन जलचरेणागत्य निवेदितम् । यद् अहो । त्वदीयगृहम् अप्य् अपरेण मद्दामकरण संगृहीतम् । तच् छुत्वासाव् अतिदुःखितमनास तं गृहान् 21 निःसारयितुम् उपायं चिन्तयति स्म । अहो । पश्यत मे * दैवहतकत्वम् । यत् किल 15 13 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy