SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Frame-story. अथवा युक्तम् इदम् उच्यते । OR, THE APE AND THE CROCODILE. उपदेशो न दातव्यो । यादृशे तादृशे नरे । पश्य वानरमूर्खेण । सुगृहा निर्गृहीकृता ॥ ५५ ॥ मकर आह । कथम् एतत् । सो ऽब्रवीत् । Book IV. Tale ix: Ape and officious bird. छिद्रेष्व् अनर्था बहलीभवन्ति ॥ इति । तत् किं करोम्य् अनेन सह युद्धम् । किं वा साम्म्रैव संबोध्य गृहान् निःसारयामि । किं वा भेदं दानं वा करोमि । अथवामुम् एव वानरमित्रं पृच्छामि । उक्तं च । यः पृष्ट्वा कुरुते कार्य । प्रष्टव्यान् स्वहितान् गुरून् । न तस्य जायते विघ्नः । कस्मिंश्चिद् अपि कर्मणि ॥ ५४ ॥ 6 इति विचिन्त्य भूयोऽपि तं जम्बूवृक्षम् आरूढं कपिम् अपृच्छत् । भो मित्र । पश्य मे मन्दभाग्यताम् । यत् संप्रति गृहम् अपि मे बलवन्मकरेण रुद्दम् । तद् अहं त्वां पृच्छामि । कथय । किं करोमि । सामादीनाम् उपायानां मध्ये कस्यात्र विषयः । स आह । भोः १ कृतघ्न । मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि ददामि । उक्तं च । यतः । Jain Education International ॥ कथा ९ ॥ कस्मिंश्चिद् अरण्ये वृक्षशाखाकृतकुलायौ पक्षिदम्पती प्रतिवसतः स्म । अथ कदाचिन् माघे मास्य् अकालकर कावृष्टिसमाहतः सौम्यवातकम्पिततनुः कश्चिद् वानरम् तद् एव वृक्षमूलम् उपागतः । सोऽपि दन्तवीणां वादयन्न् अतिदीनः संकुचितकरचरण *चटिकया सानुकम्पम् अभिहितः । यथा । 251 * For Private & Personal Use Only 12 हस्तपादसमायुक्तो ' दृश्य से पुरुषाकृतिः । शीतवाताहतो मूढ कथं न कुरुषे गृहम् ॥ ५६॥ 1 सोऽपि तद् आकर्ण्य व्यचिन्तयत् । अहो ' आत्मसंतुष्टो जीवलोकः । यद् एषापि शुद्रचटिकात्मानं बहुमन्यते । युक्तं चैतत् । " स्वचित्तकल्पितो गर्वः । कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभः पादौ । शेते भङ्गभयाद् दिवः ॥ ५७ ॥ 15 18 21 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy