________________
Frame-story.
अथवा युक्तम् इदम् उच्यते ।
OR, THE APE AND THE CROCODILE.
उपदेशो न दातव्यो । यादृशे तादृशे नरे । पश्य वानरमूर्खेण । सुगृहा निर्गृहीकृता ॥ ५५ ॥ मकर आह । कथम् एतत् । सो ऽब्रवीत् ।
Book IV.
Tale ix: Ape and officious bird.
छिद्रेष्व् अनर्था बहलीभवन्ति ॥
इति । तत् किं करोम्य् अनेन सह युद्धम् । किं वा साम्म्रैव संबोध्य गृहान् निःसारयामि । किं वा भेदं दानं वा करोमि । अथवामुम् एव वानरमित्रं पृच्छामि । उक्तं च । यः पृष्ट्वा कुरुते कार्य । प्रष्टव्यान् स्वहितान् गुरून् ।
न तस्य जायते विघ्नः । कस्मिंश्चिद् अपि कर्मणि ॥ ५४ ॥
6
इति विचिन्त्य भूयोऽपि तं जम्बूवृक्षम् आरूढं कपिम् अपृच्छत् । भो मित्र । पश्य मे मन्दभाग्यताम् । यत् संप्रति गृहम् अपि मे बलवन्मकरेण रुद्दम् । तद् अहं त्वां पृच्छामि । कथय । किं करोमि । सामादीनाम् उपायानां मध्ये कस्यात्र विषयः । स आह । भोः १ कृतघ्न । मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि ददामि । उक्तं च । यतः ।
Jain Education International
॥ कथा ९ ॥
कस्मिंश्चिद् अरण्ये वृक्षशाखाकृतकुलायौ पक्षिदम्पती प्रतिवसतः स्म । अथ कदाचिन् माघे मास्य् अकालकर कावृष्टिसमाहतः सौम्यवातकम्पिततनुः कश्चिद् वानरम् तद् एव वृक्षमूलम् उपागतः । सोऽपि दन्तवीणां वादयन्न् अतिदीनः संकुचितकरचरण *चटिकया सानुकम्पम् अभिहितः । यथा ।
251
*
For Private & Personal Use Only
12
हस्तपादसमायुक्तो ' दृश्य से पुरुषाकृतिः ।
शीतवाताहतो मूढ कथं न कुरुषे गृहम् ॥ ५६॥
1
सोऽपि तद् आकर्ण्य व्यचिन्तयत् । अहो ' आत्मसंतुष्टो जीवलोकः । यद् एषापि शुद्रचटिकात्मानं बहुमन्यते । युक्तं चैतत् । " स्वचित्तकल्पितो गर्वः । कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभः पादौ । शेते भङ्गभयाद् दिवः ॥ ५७ ॥
15
18
21
www.jainelibrary.org