SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ शक्तेनापि सदा नरेन्द्र विदुषा शतमेकोऽपि संधत्ते शतबुद्धिः शिरःस्थोऽयं शतबुद्धिः शिरःस्थोऽयं शत्रवोऽवि हितायैव शत्रुमुत्पाटयेत् प्राज्ञस् शत्रुणा न हि संदध्यात् शत्रुरूपाणि मित्राणि शत्रोर् बलमविज्ञाय 'शत्रोः पलायने छिद्रम् शनैः शनैश् च यो राष्ट्रम् शनैः शनैः प्रभोक्तव्यं 'शपथैः सहितस्यापि शमोपायाः सकोपस्य 'शरज्ज्योत्स्नाहते दूरं 'शरबाणतरणिवर्षे शशिदिवाकरयोर् ग्रहपीडनं शस्त्रैर् हता न हि हता रिपवो शाठयेन मित्रं कपटेन धर्मं शास्त्राण्यधीत्यापि भवन्ति मूर्खा शिथिलौ च सुबद्धौ च शिथिलौ च सुबद्धौ च शिबिनापि स्वमांसानि शीघ्रकृत्येषु कार्येषु शीतवातातपसहः शीलं शौचं क्षान्तिर् शुचयो हितकारिणो विनीताः शुभं वा यदि वा पापं शूद्रो वा यदि वान्योऽपि शून्यमपुत्रस्य गृहं शूरः सुरूपः सुभगश् च वाग्मी शूराश् च कृतविद्याश् च शूरोऽसि कृतविद्योऽसि शूरोऽसि कृतविद्योऽसि 'शोकारतिभयत्राणं श्रृणोत्ववहितः कान्तो श्रयेन् मानाधिकं वासं श्लेश्माश्रु बान्धवैर् मुक्तं श्लाघ्यः स एको भुवि मानवानां श्रव्यं वाक्यं हि वृद्धानां Jain Education International 220 | श्वानकुर्कुटचाण्डालाः 44 'श्वेतं पदं शिरसि यत् तु 268 270 206 श्रुत्वैवं भैरवं शब्द श्रूयते हि कपोतेन श्रेयः पुष्पफलं वृक्षाद् श्रेष्ठेभ्यः सदृशेभ्यश् च 231 130 श्री सोममन्त्रिवचनेन विशीर्णवर्णम् 38 83 197 41 139 131 स्कन्धेनापि वच् छं 176 स्तब्धस्य नश्यति यशो विषमस्य "द" षडक्षरेण मन्त्रेण षडिमान् पुरुषो जह्याद् "स" 271 स्तोकेनोन्नतिमायाती 290 स्त्रीणां शत्रोः कुमित्रस्य 129 स्त्रीमुद्रां मकरध्वजस्य जयिनीं 229 स्त्रीविप्रलिङ्गिबालेषु 102 स्थानत्रयं यतीनां च 153 स्थानेष्वेव नियोज्यानि स्थैर्यं सर्वेषु कृत्येषु 159 161 स्पृशन्नपि गजो हन्ति 208 स्मार्तं वचः क्वचन यत् समयोपयोगि स्वचित्तकल्पितो गर्वः 219 257 204 स्वभावरारौद्रमत्युग्रं स्वस्थानं सुदृढं कृत्वा स्वच्छानि सौभाग्यनिरन्तराणि स्वकर्मसंतानविचेष्टितानि 125 18 24 स्वशक्त्या कुर्वतः कर्म स्ववित्तहरणं दृष्ट्वा 144 261 स्वफलनिचयो नम्रां शाखां 154 स्वजनोऽथ सुहृद् गुरुर् स्वल्पेऽपि गुणाः स्फीती 243 स्वल्पस्नायुवसावशेषमलिनं 241 172 202 145 90 164 92 For Private & Personal Use Only स्वाम्यादेशात् सृभृत्यस्य स्वाम्यादिष्टस् तु यो भृत्यः स्वागतेनाग्नयः प्रीता स्वामिनि गुणान्तरज्ञे स्वाभिप्रायपरोक्षस्य स्वाम्यर्थे यस् त्यजेत् प्राणान् 194 205 -14 200 190 214 289 128080 24 221 221 20 179 239 242 271 10 190 166 290 251 182 177 172 172 157 146 74 65 60 6 14 14 27 49 70 78 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy