SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 201 70 / 261 163 133 178 129 141 231 155 87 130 255 9 106 190 153 155 172 15 स्वाम्यायत्ता यतः प्राणा स्वामी तुष्टोऽपि भृत्यानां स्वार्थमुत्सृज्य यो दम्भी स्वामी द्वेष्टि सुसेवितोऽपि सहसा सकलार्थशास्त्रसारं सकृदपि दृष्टवा पुरुष सकृद् दुष्टं च यो मित्रं सकृत कन्दुकपातं हि सकृद् दुष्टं च यो मित्रं सकृज् जल्पन्ति राजानः संक्षेपात् कथ्यते धर्मों सख्यं साप्तपदीनं भो स गत्वाङ्गरकर्मान्तम् संगतानि सुबद्धानि संग्रामे प्रहरणसंकटे स च नृपतिस् ते सचिवास् सत्यं धने न मम नाशगते सत्यं परित्यजति मञ्चति बन्धवर्ग सत्पात्रं महती श्रद्धा सत्यानृता च परुषा प्रियवादिनी च सतां मतिमतिक्रम्य संतोषामृततृप्तानां सदाचारेषु भृत्येषु सदामन्दमदस्यन्दि सदा भृत्यापराधेन संदिग्धो विजयो युद्धे संदिग्धे परलोके संदिग्धो विजयो युद्धे सदृशं चेष्टते स्वस्याः सदैवापद्वतो राजा सधन इति को मदस् ते संधिमिच्छेत् समेनापि संधिः कार्योऽप्यनार्येण सन्तोऽपि हि न राजन्ते सन्तोऽप्यर्था विनश्यन्ति सन्त एव सतां नित्यम् सन्न्यायो धार्मिकश चाढयो स निनिन्द किलात्मानं सप्त स्वरास् त्रयो ग्रामा सप्तद्वीपाधिपस्यापि 223 232 234 124 79 स पञ्जरकमादाय 95 | संपत्तयः परायत्ताः 240 संपत्सु महतां चित्तं संपातं च विपातं च संपातवान् यथा वेणुर् सपादान योजनशताद् | साणां दुर्जनानां च संपूर्णेनापि कर्तव्यं 131 संभाव्यं गोषु संपन्नं संमतोऽहं विभोर नित्यम् समृगोरगमातङ्गं 132 सरः पद्म त्यक्त्वा विकसितम् 203 | सरसि बहुशस् ताराछायां दशन् 172| सरुषि नतिस्तुतिवचनं | सव्यदक्षिणयोर् यत्र 227| सर्वदेवमयो राजा सर्वदेवमयस्यास्य 263 सर्वमेतद् विजानामि 138 | सर्वस्वनाशे संजाते सर्वस्वहरणे शक्तं 59 सर्वनाशे समुत्पन्ने 163 | सर्वाः संपत्तयस् तस्य 129] सर्वाशुचिनिधानस्य स स्निग्धो व्यसनान् निवारयति | स सुहृद् व्यसने यः स्याद् स सुहृद् व्यसने यः स्यात् 28/ सहस्त्रं बिभर्ति कश्चिच | संहतास् तु हरन्तीमे 116 सा जिह्वा या जिनं स्तौति साधं मनोरधशतैस् तव धूर्त साधु मातुल गीतेन 175 | साधु मातुल गीतेन साम्नैव यत्र सिद्धिः स्यात् 143 साम्नवादी प्रयोक्तव्यं 212 सामाद्यैः सज्जितैः पाशैः 164 सामादिर् दण्डपर्यन्तो सारमेयखराश्वस्य 203 स्त्रियः पूर्व सुरैर् भुक्ताः 271 स्त्रियोऽक्षा मृगया पानं 155| स्थिरहृदयनिहितरागाः 234 91 203 128 258 229 15 155 272 270 100 100 175 OXO 175 272 213 271 स्निपापा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy