SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 252 212 123 203 131 204 75 213 स्थितानां स्वामिनः कार्ये स्थितोऽप्यन्त्यास्ववस्थासु सिद्धि प्रार्थयता जनेन विदुषा सिंहो जम्बुकमकमागतम् सिंहो व्याकरणस्य कर्तुरहरत् सिंहैः पञ्जरयन्त्रणापरिभव सुखस्य सारः परिभुज्यते तैर् सुगुप्तं रक्ष्यमाणोऽपि सुप्तं वह्नौ शिरः कृत्वा सुप्रयुक्तस्य दम्भस्य सुप्रयुक्तस्य दम्भस्य सुपूरा वै कुनदिका सभाषितरसास्वाद सभिक्षाणि विचित्राणि सुभीताः परदेशेभ्यो सुरारिसंघातनिपीतशोणितं सुलभाः पुरुषा राजन् सुवर्णपुष्पां पृथिवीं सुसूक्ष्मेणापि रन्धेण सुहृदामुपकारकारणाद् सुहदि निरन्तरचित्ते सुहृद्विराप्तैरसकृद् विचारितं सुहृदः स्नेह मापन्नो सुहृदि निरन्तरचित्ते सुहृद्धिराप्तैरसकृद् विचारितं 6 सूचीमुखि दुराचारे सूर्य भर्तारमुत्सृज्य सेवकः स्वामिनं द्वैष्टि सेवा श्ववृत्तिराख्याता सोऽहं पापमतिश् चैव सोऽपि दिव्यतनुर् भूत्वा सोमस् तासां ददौ शौचं 164 247 हतः शत्रुः कृतं मित्रं हर्तव्यं ते न पश्यामि हता भिक्षा ध्वाक्षर विचलति हन्यतामिति येनोक्तं 167 हन्तव्यपक्षे निर्दिष्टा हरिहस्तगतः शङ्ख 263 हस्तपादसमायुक्तो 56 | हितकृदिरकार्यमीहमानाः 58 | हितमेव हि वक्तव्यम् 8 हितवक्ता मितवक्ता 132 | हितैः साधुसमाचारैः हिरण्यं धान्यरत्नानि हिंसकान्यपि भूतानि 125 हीनः शत्रुर् निहन्तव्यो 128 | हीनागी वाधिकाङ्गी वा 170 हताशज्वालाभे स्थितवति हेतुप्रमाणयुक्तं 282 205 262 216 48 255 251 65 125 184 41 12 191 198 286 74 193 152 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy