SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Book III. TIIE WAR OF THE CROWS AND THE OWLS. 184 Taleii: Elephant and rabbit and moon. अथ तच् छुत्वा चतुर्दशनस तैः सह क्रमेण प्राप्तश चन्द्रसरः । अवतरद्भिश च तैः समन्तात् सुखावतारे सरसि तत्तटपूर्वकृतालयाः संपिष्टशिरोपीवाकरचरणाः सहस्रशः शशकाः कृताः । पीत्वावगाह्य च पयः सपरिवार एव द्विरदपतिर अपक्रम्य स्ववनगहनम् अनुप्रविवेश । अथ ते हतशेषाः शशकाः परं संप्रहारं चक्रुः । किम् अधुनास्माभिः कर्तव्यम् । दृष्टमार्गाः प्रत्यहम अमी समागमिष्यन्ति । यावच् च पुनर् इह नायान्ति । तावन निवारणोपायश चिन्यताम् । अथ तब विजयो नाम शशकस् तान भीतान प्रपिष्टपुचकलत्रबान्धवान सुदुःखितान वीक्ष्यानुकम्पयेदम' आह । न भेतव्यं भवद्भिः । न ते पुनर् इहागमिष्यन्ति । इति मे प्रतिज्ञा । यतो मम कर्मसाक्षिणा प्रसादः कृतो ऽस्ति । तच च श्रुत्वा शिलीमुखो नाम शशकराजो विजयम अब्रवीत् । भद्र । 12 असंशयम एतत् । यत्कारणम् । ३ नीतिशास्त्रार्थतस्त्रज्ञो । देशकालविभागवित् । विजयः प्रेयते यत्र । तत्र सिद्धिर् अनुतमा ॥७३॥ अपि च। हितवक्ता मितवक्ता । संस्कृतवक्ता न चापि बहुवक्ता । ___ अर्थान विमृश्य वक्ता । स हि वक्ता सर्वकार्यकरः ॥७४॥ ar 18 भवतो बुद्धिप्रागल्भ्यम् उपलभ्य मम दूरस्थस्यापि शक्तिवयं हस्तिनी ज्ञास्यन्ति । यतः। दूतं वा लेखं वा । दृष्ट्वाहं नरपतेर् अदृष्टस्य । जानामि तं नरेन्द्र । प्राशं प्रज्ञाविहीनं वा ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy