________________
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale li: Elephant and rabbit and moon.
उक्तं च ।
दूत एव हि संदध्याद् ' दूतो भिन्द्याच् च संहतान् । दूतस् तत् कुरुते कर्म । येन सिध्यन्ति शत्रवः ॥ ७६ ॥ त्वयि च गते स्वयम् एवाहं गत इव । इति । यत्कारणम् । यद् व्याकरणसंयुक्तं ' यच् च मन्येत साधुभिः । ब्रूयाद् अनुमतः सर्वम् अस्मद्वचनम् एव तत् ॥७७॥
.
किं च ।
अयं दूतार्थसंक्षेपः । प्रत्यर्थनियता गिरः ।
प्रयोजनं क्रियोत्पादि । कियच् छक्येत भाषितुम् ॥ ७८ ॥ तत् ' भद्र ' गम्यताम् । अयम् एव ते द्वितीयः कर्मसाक्षी भवतु । इति ।
Jain Education International
185
For Private & Personal Use Only
3
6
अथ स गत्वा पुष्पित॑कर्णिकारेशा खोयकिसलयेरचित॑स्रस्तररजःपुञ्जपिञ्जरित॑शरीरं विद्युत्प्रभापटलसंविष्टसजलजलदसदृशं प्रावृट्राल॑प्रबल॑चपलं मरीचिंविद्युन्नवह॑संघट्ट'गम्भीरंभैरवं रवं वि मलंकुवलये पटलंदलच्छविं प्रवर॑भुजगैन्द्रा॒कार॑संवेष्टितंकरम् ऐरा - 16 वत॑सम॑महिमानं मधु॑वणे॑सु॒जात॑स्निग्धॊपचितो॒भय॑विषाणं करतोड्रान्त॑मद॑जल॑सु॒रभि॑परिमलाकृष्टंभ्रमरंगगीत॑रम॒णीय॑मुखमण्डलं ताण्डविर्तकणपल्लवानां यूथपतीनां च सहस्रैः परिवृतं तं गजेन्द्रं तस्यैव सरसो ऽभिमुखम् आयान्तं दृष्ट्वा विजय चिन्तयाम् आस । अशक्यो ऽनेन सहास्मद्दिधानां समागमः । यत्कारणम् । स्पृशन्न् अपि गजो हन्ति । इत्य् उक्तम् एव । (viz. ii. tyo) तत् सर्वथा प्रधृष्यायां भूमौ संदर्शनम् अस्य प्रयच्छामि । इति विचिन्त्योच्चैस्तरविषमशिलासंघातोपरि स्थित्वाब्रवीत् । विरदपते । अपि भवतः शिवम् | तच् छ्रुत्वा सुनिपुणं वीक्ष्य गजपत्तिर्
Bb
9
12
18
21
24
www.jainelibrary.org