SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. 11 * Frame-story: Lion and bull. असमः समीयमानः । समैश् च परिहीयमाणसत्कारः। धुरि *चानियुज्यमानस् । चिभिर् अर्थपतिं त्यजति भृत्यः ॥ ६२॥ अपि च। कनकभूषणसंग्रहणोचितो यदि मणिस चपुणि प्रतिबध्यते। नस विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥६३॥ druta 6 बुद्धिमान अनुरक्तो ऽयम् । अभतो ऽयम अयं जडः । इनि मृत्यविचारतो । भृत्यैर् आपूर्यते नृपः ॥६४॥ यद् अपि खाम्य एवं वदति । चिराद् दृश्यसे । तत्रापि श्रूयतां कारणम्। सव्यदक्षिणयोर् यत्र । विशेषो नोपलभ्यते । म तत्र गणम अप्य आर्यो। विद्यमानगतिर् वसेत् ॥६५॥ निर्विशेषं यदा खामी। समं भृत्येषु वर्तते । तनोबमसमर्थानाम । उत्साहः परिहीयते ॥६६॥ *लोहितातस्य च मणेः। पद्मरागस्य चान्तरम। यच नास्ति कथं तच । क्रियते रत्नविक्रयः ॥६७॥ न विना पार्थिवो मृत्यैर् । न भृत्याः पार्थिवं विना। तेषां च व्यवहारोऽयं । परस्परनिबन्धनः । ६८ ॥ तद् अपि खामिगुणाद् एव भृत्वविशेषः । उक्तं च। अश्वः शस्त्रं शास्त्र । वीणा वाणी नरश च नारी च। पुरुषविशेष प्राप्ता । भवन्त्य् अयोग्याश् च योग्याश च ॥ ६९॥ यच् च । शृगालो ऽयम् । इति ममोपर्य अवज्ञा क्रियते । तद् अप्य् अयुक्तम् । यतः। 21 कौशेयं कृमिजं सुवर्णम् उपलाद् दूर्वापि गोलोमतः पङ्कात् तामरसं *शशाङ्क उदधैर् इन्दीवरं गोमयात्। काष्ठाद् अपिर अहेः फणाद् अपि मणिर गोपित्ततो रोचना प्राकाम्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ ७०॥ Gārdu तथा च। मूषिको गृहजातापि । हन्तव्या सापकारिणी। उपप्रदानेर मार्जारो। हितकृत् प्रार्थ्यते ऽन्यतः ॥ ७१॥ अन्यच् च। किं भक्तनासमर्थेन । किं शक्तनापकारिणा। शक्तं भक्तं च मां राजन् । नावज्ञातुं त्वम् अर्हसि ॥७२॥ अधिगतपरमार्थान पण्डितान मावमस्थास तृणम् इव लघु लक्ष्मीर् नैव तान सा रणद्धि । अभिनवमदशोभाश्यामगण्डस्थलानां न भवति बिसतम्वुर वारकं वारणानाम् ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy