SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 21 OR, THE LION AND THE BULL. Book I. Tale iil: Merchant and king's sweep. Frame-story. निद्रा समुपागता । तद् यज् जल्पितम् । तन न वेनि । तत् प्रसादं करोतु स्वामी मम निद्रापरवशस्य । राजा । मया तावद् आ जन्मतो ऽय् एवंविधं कर्म कुर्वता चिर्भिटिका न भक्षिता । तद् यथा ममायं व्यतिकरो ऽनेन मूढेनासंभाव्यो व्याहृतः। तथा दन्तिलस्यापि । इति निश्चयः। तन मया न युक्तम् आचरितम् । यत् स वराको संमानेन वियोजितः ।। न तादक्पुरुषाणाम एवंविधं संभाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि च सर्वाणि शिथिलतां व्रजन्ति ।। _एवम् अनेकधा विनिश्चित्य दन्तिलं समाहूय निजाङ्गाभर- " णानि वस्त्राणि च संयोज्य स्वाधिकारे नियोजयाम आस ॥ 12 अतो ऽहं ब्रवीमि । न पूजयति यो गर्वात् । इति । संजीवक आह । भद्र । सत्यम् एतद् भवताभिहितम् । तद् एतत् कर्तव्यम् । इति । एवम् अभिहिते दमनकस तं समादाय पिङ्गलकसकाशम् आगच्छत् । आह च । देव । स मया समानीतः संजीवकः । अधुना देवः प्रमाणम् । संजीवको ऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः। पिङ्गलको ऽपि तस्य पीनवृत्तायतं नखकुलिशालंकृतं दक्षिणपाणिम् 15 उपरि दत्त्वा संमानपुरःसरम अब्रवीत् । अपि भवतः शिवम् । कुतस त्वम् अस्मिन् विजने वने निवससि।इति। एवं पृष्टे संजीवको यथावृत्तम एवात्मनः सार्थवाहवर्धमानादिवियोगं समाख्यातवान् । एतच् च श्रुला पिङ्गलकेनाभिहितः । वयस्य । न भेतव्यम् । मझुजपरि- 18 रक्षिते ऽस्मिन् वने यथेप्सितम् उष्यताम् । अन्यच च । भवता मत्समीपविहारिणाजस्रं भवितव्यम् । यत्कारणम् । बह्वपायम इदं वनम् अनेकरौद्रसत्त्वसंकुलत्वात् । इति । संजीवकेमाभिहितम् । यथा देव आज्ञापयति ।। __एवम उक्त्वा स मृगाधिपो यमुनाकच्छम् अवतीर्य प्रकामम् उदकपानावगाहनं कृत्वा स्वैरप्रचारं पुनर् वनं प्रविष्टः। एवं तयोः प्रतिदिनं परस्परप्रीतिपरयोः कालो ऽतिवर्तते। संजीवकेनाप्य् अनेकशा- 24 स्त्राधिगतबुद्धिप्रागल्भ्येन स्तोकर् एवाहोभिर् मूढमतिर् अपि पिङ्गलको धीमान् कृतः । अरण्यधर्माद् वियोज्य ग्रामधर्मेषु नियोजितः । किं बहुमा । प्रत्यहं संजीवकपिङ्गलको । केवलं रहस्यं मियो मन्त्रयेते। 27 शेषः सर्यो ऽपि मृगपरिजनो दूरीभूतस् तिष्ठति । तौ च शृगाली प्रवेशम् अपि न 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy