SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 141 Tale ii: Mouse and two monks. Fable-stanza (67): Deer does not escape death. Tale ii. vasa 12 सारिणी गच्छावः । मयापि तस्य दुरात्मनस तद् वजपातसदृशं वचः समाकर्ण्य चिन्तितम् । अहो । विनष्टो ऽस्मि । इति.। यतः साभिप्रायाण्य् अस्य वचांसि श्रूयन्ते । नूनं यथा निधानं लक्षितम् । तथा दुर्गम् अपि मामकं ज्ञास्यति । इति । एतद् अभिप्रायाद् एव ज्ञायते.। उक्तं च । यतः । सकृद् अपि दृष्ट्वा पुरुषं । विहान जानाति सारतां तस्य। 6 हस्ततुलयापि निपुणाः । पलपरिमाणं विगणयन्ति ॥६५॥ मा तथा च। वाञ्छैव सूचयति पूर्वतरं *भविष्यन पुंसो ऽन्यजन्मसुकृतं यदि वेतरच् च । विज्ञायते शिशुर अजातकलापचिहः प्रत्युत्पदैः परिसरन सरसः कलापी ॥६६॥ ततो ऽहं भयवस्तमना दुर्गमार्ग परित्यज्य सपरिवारो ऽन्यमार्गेण गन्तुं प्रवृत्तः। ततो ऽये बृहत्कायो मार्जारः संमुखीनम् अस्मवृन्दम् अव- 15 लोक्य यूथमध्ये पपात । अथ ते मूषका मां कुमार्गगामिनं गर्हन्तो हतशेषास तद् एव दुर्ग रुधिराप्लावितवसुंधराः प्रविष्टाः । अथवा साध्व् इदम उच्यते ।। 18 छित्वा पाशम् अपास्य कूटरचनां भङ्का बलाद वागुरां पर्यन्ताग्निशिखाकलापजटिलान निर्गत्य दूर वनात् । घ्याधानां शरगोचराद् अतिजवेनोमुत्य धावन मृगः 21 कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम्॥६७|| sorld अथाहम एको ऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । परिव्राजको ऽपि रुधिरबिन्दुचर्चितां भूमिम् अवलोक्य तेनैव 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy